________________
८६०
श्रीमहावीरचरित्रम रे रे किं न हयासा! सिद्धत्थनरिंदनंदणं एयं । धम्मवरचक्कवट्टि मुंचह? सिग्धं च खामेह ||८||
जइ रे वइयरमेयं सुणइ सुरिंदो कहंपि ता नूणं ।
तुम्हे सरज्जरढे किणासगेहमि पेसेइ ।।९।। इय भणिए भयभीया भयवंतं ते णमंति विणयनया। खामेति सदुच्चरियं निडालतलघडियकरकमला ।।१०।।
अह तेहिं परिमुक्को भयवं वेसालिनयरिमणुसरिउं ।
चलिओ गच्छंतस्स य जाया विच्चे दुवे मग्गा ।।११।। अह लाढाइसु देसेसु विविहतिव्योवसग्गवग्गेणं । पडिभग्गो गोसालो सामि विन्नविउमाढत्तो ।।१२।। रे रे! किं न हताशाः! सिद्धार्थनरेन्द्रनन्दनम् एनम्। धर्मवर चक्रवर्तिनम् मुञ्चत? शीघ्रं च क्षमयत ।।८।।
यदि रे! व्यतिकरमेतत् श्रुणोति सुरेन्द्रः कथमपि तदा नूनम् ।
युष्मान् सराज्यराष्ट्रान् कीनाशगृहं प्रेषयति ।।९।। इति भणिते भयभीताः भगवन्तं ते नमन्ति विनयनताः। क्षामयन्ति स्वदुच्चरितं ललाटतलधटितकरकमलाः ।।१०।।
अथ तैः परिमुक्तः भगवान् वैशालीनगरीमनुसृत्य ।
चलितः गच्छतः च जातौ मध्ये द्वौ मार्गों ।।११।। अथ लाढादिषु देशेषु विविधतीव्रोपसर्गवर्गेण । प्रतिभग्नः गोशालः स्वामिनं विज्ञप्तुमारब्धवान् ।।१२।।
'अरे! नि ! 2 सिद्धार्थ नरेंद्रना नहन भने धन श्रेष्ठ यवत्ताने त शी भुत रीने भावो. (८)
અરે! આ વ્યતિકર જો કોઇ રીતે ઇંદ્રના સાંભળવામાં આવશે, તો રાજ્ય અને રાષ્ટ્ર સહિત તમને તે યમના घरे मोदी भा५शे.' ()
એમ તેમના કહેતાં તેઓ ભયભીત અને વિનયથી નમ્ર બનીને પ્રભુના પગે પડ્યા અને અંજલિ જોડી, પોતાનું हुश्यरित्र प्रभाव पाया. (१०)
પછી ત્યાંથી નીકળતાં ભગવંત વૈશાલી નગરી ભણી ચાલ્યા અને જતાં જતાં વચ્ચે બે રસ્તા આવ્યા (૧૧) ત્યારે લાટ દેશમાં વિવિધ તીવ્ર ઉપસર્ગોથી ભગ્ન થયેલ ગોશાળા સ્વામીને વિનવવા લાગ્યો કે-(૧૨)