________________
८१२
दंसेइ पइगिहं चिय समूसियं तं च तिय- चउक्केसु । चउमुह-महापहेसु य पवा-सभा-देउलेसुंपि ।।१।।
।।४।।
ताहे रहंगमिहुणं तहासरूवं निरूविऊण जणो । कोऊहलेण पुच्छइ साहेइ य सो जावित्तं ||२||
अणवरयंपि सवित्थरमसमत्थो नियकहं च सो कहिउं । संखेवत्थनिबद्धं साहइ दुवईए नियवत्तं || ३ ||
जहा-माणससरोवरंमि अवरोप्परपोढपेमाणुरंजियं, नयणनिमेसमेत्तविरहदूमिज्जतदेहयं । लुद्धयमुक्कनिसियसरविहुरियमह पंचत्तमुवगयं, संपइ संपओगमभिवंछइ एयं चक्कमिहुणयं
श्रीमहावीरचरित्रम्
दर्शयति प्रतिगृहमेव समुच्छ्रितं तच्च त्रिक-चतुष्केषु । चतुर्मुख-महापथेषु च प्रपा-सभा - देवकुलेषु अपि ।।१।।
तदा रथाङ्गमिथुनं तथास्वरूपं निरूप्य जनः । कौतूहलेन पृच्छति कथयति च सः यथावृत्तम् ||२||
अनवरतमपि सविस्तरम् असमर्थः निजकथां च सः कथयितुम् । संक्षेपार्थनिबद्धं कथयति द्रुपद्यां निजवृत्तम् ।।३।।
यथा-मानससरसि अपरापरप्रौढप्रेमाऽनुरञ्जितम्, नयननिमेषमात्रविरहदूतदेहकम्। लुब्धकमुक्तनिशितशरविधुरितम् अथ पञ्चत्वमुपगतम्, सम्प्रति सम्प्रयोगम् अभिवाञ्छति एतत् चक्रमिथुनकम् ।।४।।
ते प्रतिगृहे, त्रि, यतुष्यथ, यतुर्भुज - महाभार्ग, प्रथा-परज, सभा के देवसोभां ते चित्रइसऽ उँयुं ऽरीने ताववा लाग्यो ( १ )
એટલે તથાસ્વરૂપ ચક્રવાક-મિથુનને જોઇ, લોકો કૌતૂહલથી તેને પૂછતા અને તે યથાર્થ કહી બતાવતો.
(२)
એમ નિરંતર સવિસ્તર કથા કહેવાને અસમર્થ એવો તે દ્રુપદી છંદમાં સંક્ષેપાર્થથી બાંધેલ પોતાનો વૃત્તાંત આ प्रभाो ऽहेवा लाग्यो- (3)
‘માન સરોવરમાં પરસ્પર પ્રૌઢ પ્રેમથી રંજિત, એક ક્ષણભર પણ વિરહ થતાં ભારે સંતાપ પામનાર, લુબ્ધકશિકારીએ છોડેલ તીક્ષ્ણ બાણથી વ્યાકુલ થતાં પંચત્વ પામેલ આ ચક્રવાકયુગલ અત્યારે સંયોગને ઇચ્છે છે.’ (૪)