________________
पञ्चमः प्रस्तावः
पच्चाइऊण एवं पूसं तिविहेण वयणनिवहेण । पणमियजिणवरचरणो सहस्सनयणो गओ सग्गं ||५||
इय घोरपरीसहवेरिसमरविद्वंसणेक्कवीरस्स । वीरस्स भुवणपहुणो चरियंमि सुहोहभरियंमि ||६||
सुरसूलपाणिकोसियमहाहिपडिबोहणत्थसंबद्धो । पंचमओ पत्थावो समत्थिओ वित्थरेणेसो ||७||
इइ सिरिगुणचंदगणिरइए महावीरचरिए सूलपाणिचंडकोसिअपबोहणो नाम पंचमो पत्थावो ।
प्रत्ययित्वा एवं पूषं त्रिविधेन वचननिवहेन । प्रणतजिनवरचरणः सहस्रनयनः गतः स्वर्गम् ||५||
इति घोरपरीषहवैरिसमरविध्वंसनैकवीरस्य । वीरस्य भुवनप्रभोः चरिते सुखौघभृते ।।६।।
सुरशूलपाणि-कौशिक-महाहिप्रतिबोधनार्थसम्बद्धः। पञ्चमः प्रस्तावः समर्थितः विस्तरेण एषः ||७||
८०३
इति श्रीगुणचन्द्रगणिरचिते महावीरचरित्रे शूलपाणी- चण्डकौशिकप्रबोधनः नामकः
पञ्चमः प्रस्तावः
એ પ્રમાણે વચન-સમૂહથી પૂષને વિશ્વાસ પમાડી, જિન-ચરણે ત્રિવિધ નમસ્કાર કરીને ઇંદ્ર સ્વર્ગે ગયો. (૫) એ રીતે ઘોર પરિષહરૂપ શત્રુનો સંહાર કરવામાં એકવીર અને ભુવનગુરુ એવા વીરના, શુભ-સમૂહ ભરેલ ચરિત્રમાં શૂલપાણિ યક્ષ અને ચંડકૌશિક મહાસર્પને પ્રતિબોધ પમાડવાના સંબંધથી યુક્ત આ પંચમ પ્રસ્તાવ विस्तारथी डही जताव्यो. (७/७)