SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ पञ्चमः प्रस्तावः ७७९ करेइ। अन्नाओवि गोउलियविलयाओ घयमहियाविक्किणणत्थं तेणंतेण वच्चमाणीओ तं सप्पं तुप्पेण मक्खंति। घयगंधेण य (अहि)सरंततिक्खतुंडपिवीलिगापडलखज्जमाणदेहुप्पण्णतिव्ववेयणं सम्ममहियासमाणो अद्धमासियाए संलेहणाए कालं काऊण सहस्सारे देवलोए देवो अट्ठारसागरोवमो उववण्णोत्ति । इय सुहपरंपराए निजुंजिऊण चंडकोसियं परमेसरो तिहुयणेक्कदिणयरो वीरो तत्तो निक्खमिऊण उत्तरचावाल(वाचाल?)सन्निवेसं गओ। तत्थ पक्खक्खमणपारणए पविट्ठो गोयरचरियाए, कमेण पत्तो नागसेणगाहावइस्स मंदिरं । तहिं च तद्दिणे दुवालसवरिसाओ पुत्तो समागओत्तिकाऊण पयट्टो महूसवो। जेमियो नियगजणो। सो य नियगजणो सामिणो रूवसंपयाए आणंदमुव्वहंतो परमण्णेणं भयवंतं पडिलाभेइ। एत्यंतरे 'अहो दाणं अहो दाणं ति वाहरमाणेहिं, चेलुक्खेवं करेंतेहिं, कणगवुद्धिं मुयमाणेहिं, चउविहतूरनियरं वायंतेहिं, गंधोदयं वरिसंतेहिं, दसद्धवन्नं कुसुमपयरं कीरंतेहिं, नच्चमाणेहिं, गायमाणेहिं, तिवइं तेनाऽन्तेन व्रजन्त्यः तं सप॑ घृतेन म्रक्षन्ति। धृतगन्धेन च अभिसरत्तीक्ष्णतुण्डपिपीलिकापटलखाद्यमानदेहोत्पन्नतीव्रवेदनां सम्यग् अध्यासमानः अर्धमासिकया संलेखनया कालं कृत्वा सहस्रारे देवलोके देवः अष्टादशसागरोपमः उपपन्नः। इति सुखपरम्परायां नियोज्य चण्डकौशिकं परमेश्वरः त्रिभुवनैकदिनकरः वीरः ततः निष्क्रम्य उत्तरवाचालसन्निवेशं गतवान्। तत्र पक्षक्षपणपारणके प्रविष्टः गोचरचर्यायाम्, क्रमेण प्राप्तः नागसेनगाथापतेः मन्दिरम् । तत्र च तद्दिने द्वादशवर्षे पुत्रः समागतः इति कृत्वा प्रवृत्तः महोत्सवः । जेमितवान् निजकजनः। सः च निजकजनः स्वामिनः रूपसम्पदा आनन्दमुद्वहन् परमान्नेन भगवन्तं प्रतिलभते । अत्रान्तरे 'अहो दानम् अहो दानम्' इति व्याहरद्भिः, वस्त्रक्षेपं कुवद्भिः, कनकवृष्टिं मुञ्चद्भिः, चतुर्विधतूरनिकरं वादयद्भिः, गन्धोदकं वर्षयद्भिः, दशार्धवर्णं कुसुमप्रकरं कुर्वद्भिः, नृत्यद्भिः, गायद्भिः, કીડીઓએ પોતાના તીક્ષ્ણ મુખથી ડંખ મારી, દેહમાં તીવ્ર વેદના ઉપજાવ્યા છતાં બહુ જ સમતાથી તે બધું સહન કરતાં, અર્ધા માસની સંખનાપૂર્વક કાળ કરી, સહસ્ત્રાર દેવલોકમાં અઢાર સાગરોપમના આયુષ્યવાળો તે દેવ थयो. એ પ્રમાણે ચંડકૌશિકને સુખપરંપરામાં જોડી, ત્રિભુવનના એક દિનકર એવા વીર જિનેશ્વર ત્યાંથી નીકળતાં ઉત્તરવાચાલ સંનિવેશમાં ગયા. ત્યાં પક્ષક્ષમણના પારણે ગોચરીએ ચાલ્યા અને અનુક્રમે નાગસેન ગૃહસ્થના ઘરે ગયા. તે દિવસે ત્યાં બાર વરસે તેનો પુત્ર આવેલ હોવાથી મહોત્સવ ચાલતો અને સ્વજનો જમતા હતા. તેમણે સ્વામીની રૂપસંપત્તિથી આનંદ પામતાં, પ્રભુને પરમાત્રથી પ્રતિલાલ્યા. એવામાં “અહો! દાન, અહો દાન.” એમ બોલતાં, વસ્ત્રોન્સેપ કરતાં, કનક વરસાવતાં, ચતુર્વિધ વાદ્યો વગાડતાં, ગંધોદક વરસાવતાં, પંચવર્ણનાં પુષ્પો
SR No.022721
Book TitleMahavir Chariyam Part 03
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy