________________
ઉપમિતિભવપ્રપંચા કથા ભાગ-૯ | પંચમ પ્રસ્તાવ
४५
ततः स पुरुषो विमलकुमारं प्रणम्येदमाह
તેથી=તેનો પતિ વિદ્યાધર આવ્યો તેથી, તેને જોઈને તે બાલિકા અમૃતથી સિંચાયેલાની જેમ परमतोषने पामी. तेएगी वडे ते जालिका वडे, तेने=पतिने वृत्तांत निवेहित उरायो त्यारपछी ते પુરુષ=વિદ્યાધર મિથુનક, વિમલકુમારને નમસ્કાર કરીને આ પ્રમાણે કહે છે
श्लोक :
बन्धुर्भ्राता पिता माता, जीवितं च नरोत्तम! |
त्वं मे येन प्रिया धीर । रक्षितेयं मम त्वया ।।१७३ ।।
—
श्लोकार्थ :
हे नरोत्तम ! तुं जंधु छो, भ्राता छो, पिता छो, भाता छो. भारुं भवित छो. ने अरराथी हे धीर ! तारा वडे भारी मा प्रिया रक्षण राई ॥१७३॥
श्लोड :
अथवा
दासोऽहं किङ्करो वश्यः, प्रेष्यस्ते कर्मकारकः ।
तद्दीयतां ममादेशः, किं करोमि तव प्रियम् ? ।।१७४।।
श्लोकार्थ :
અથવા હું દાસ છું, કિંકર છું, વશ્ય છું, તારો પ્રેષ્ય છું, કર્મકારક છું. તે કારણથી મને આદેશ पो. हुं तमारं शुं प्रिय हुं ? || १७४ |
रत्नचूडवृत्तान्तारम्भः
विमलेनोक्तं- महासत्त्व! अलमत्र सम्भ्रमेण के वयमत्र रक्षितुं ? रक्षितेयं स्वमाहात्म्येनैव भवता । केवलं महत्कौतुकं मे कथयतु भद्र ! कोऽयं वृत्तान्तः ? किं वा ते गतस्य संपन्नमिति, तेनोक्तं - यद्येवं ततो निषीदतु कुमारः महतीयं कथा ततो निषण्णाः सर्वेऽपि लतागृहके, स प्राह कुमाराकर्णय - अस्ति शरच्छशधरकरनिकरधवलो रजतमयो वैताढ्यो नाम पर्वतः, तत्र चोत्तरदक्षिणे द्वे श्रेणी, तयोश्च षष्टिः पञ्चाशच्च यथाक्रमं विद्याधरपुराणि वसन्ति, तत्र दक्षिणश्रेण्यामस्ति गगनशेखरं नाम पुरं, तत्र मणिप्रभो राजा, तस्य कनकशिखा देवी, तस्याश्च रत्नशेखरस्तनयो रत्नशिखामणिशिखे च दुहितरौ, तत्र रत्नशिखा मेघनादस्य दत्ता, मणिशिखा त्वमितप्रभस्य । ततस्तयो रत्नशिखामेघनादयोर्जातोऽहं तनयः, प्रतिष्ठितं मे नाम रत्नचूड इति, मणिशिखाऽमितप्रभयोस्तु द्वौ सूनू जातावचलश्च चपलश्च रत्नशेखरस्य च रतिकान्ता पत्नी, तस्याश्चेयमेका चूतमञ्जरी दुहिता जातेति, सहक्रीडितानि