________________
૩૧૭
ઉપમિતિભવપ્રપંચા કથા ભાગ-૫ | ચતુર્થ પ્રસ્તાવ श्लोकार्थ :
બુદ્ધિ વડે બલાત્કારે ઊભો કરીને સ્નિગ્ધ ચિત્ત વડે વિમર્શ આલિંગન કરાયો. અને તેના ભર્તા वियक्षए। 43 प्रयत्नथी रीरी विमर्श मालिंगन रायो. ||393|| Gोs:
प्रकर्षोऽपि समालिङ्ग्य, स्नेहनिर्भरमानसैः ।
निजाके स्थापितः सर्वैः, परिपाट्याऽतिवल्लभः ।।३१४।। सोडार्थ:
સ્નેહનિર્ભર માનસ વડે સમાલિંગન કરીને સર્વ વડે=શુભોદય, વિચક્ષણ અને બુદ્ધિ વડે, परिपाटिथी भथी, मतिवत्सम मेवो प्रर्ष पए। पोताना जोलामा स्थापन रायो. ||३१४।। PCोs:
आघ्रातो मूर्धदेशे च, कुशलं च मुहुर्मुहुः ।
आनन्दोदकपूर्णाक्षः, पृष्टः सर्वैः समातुलः ।।३१५ ।। Gोजार्थ :
અને મસ્તકના દેશમાં સુંધાયો અને આનંદના જલથી પૂર્ણ ચક્ષવાળા એવા બધા વડે માતુલ सहित वारंवार कुशल पुछायो. ||3१५|| श्योs :
ततो यथा विनिर्गत्य, गेहाद् बाह्येषु हिण्डितौ । ततोऽन्तरङ्गदेशेषु, यथा पर्यटितौ पुनः ।।३१६।। यथा पुरद्वयं दृष्टं, यथा दृष्टा महाटवी । विलोकितं यथा स्थानं, महामोहादिभूभुजाम् ।।३१७।। रसनामूलशुद्धिश्च, यथा सम्यग्विनिश्चिता । यथेयं वर्तते पुत्री, रागकेसरिमन्त्रिणः ।।३१८ ।। कुतूहलवशेनैव, भवचक्रं यथा गतौ । निरीक्षितं च तत्सर्वं, नानावृत्तान्तसङ्कुलम् ।।३१९ ।। यथा दृष्टा महात्मानो, विवेकवरपर्वते । चारित्रधर्मराजस्य, यथा स्थानं विलोकितम् ।।३२० ।। यथा दृष्टः स सन्तोषो, यच्च तेन विचेष्टितम् । यच्च कारणमुद्दिश्य, भूरिकालोऽतिवाहितः ।।३२१।।