________________
ઉપમિતિભવપ્રપંચા કથા ભાગ-૫ | ચતુર્થ પ્રસ્તાવ
૧૨૨
श्लोकार्थ :
તે આ માનવાવાસ કંઈક લેશથી વર્ણન કરાયું. હવે તને સત્પુર એવું વિબુધાલય=દેવલોક,
हेवाय छे. ॥८३॥
श्लोक :
नाकरूपमिदं ज्ञेयं, सत्पुरं विबुधालयम् ।
सत्पारिजातमन्दारसन्तानकवनाकुलम् ।।८४ ।।
श्लोकार्थ :
સ્વર્ગ રૂપવાળું આ સત્પુર વિબુધાલય સુંદર પારિજાત, મંદાર સંતાનક વૃક્ષોના વનથી આકુલ
भा. ८४ ॥
श्लोक :
उल्लसद्भिश्च गन्धाढ्यैर्नमेरुहरिचन्दनैः ।
सदा विकसितै रम्यं, कलारकमलाकरैः ।। ८५ ।।
श्लोकार्थ :
અને ઉલ્લાસ પામતા, ગંધથી યુક્ત વિકસિત એવા સુરપન્નાગવૃક્ષ અને હરિચંદનવૃક્ષો વડે કુમુદના સમૂહ અને કમળોથી સદા રમ્ય છે. II૮૫II
श्लोड :
पद्मरागमहानीलवज्रवैडूर्यराशिभिः ।
दिव्यहाटकसम्मिश्रैर्घटितानेकपाटकम् ।।८६।। प्रेङ्खन्मणिप्रभाजालैः, सदा निर्नष्टतामसम् । विचित्ररत्नसङ्घातमयूखैः प्रविराजितम् ।।८७।। दिव्यभूषणसद्गन्धमाल्यसंभोगलालितम् । नित्यप्रमोदमुद्दामगीतनृत्यमनोहरम् ।।८८ ।। नित्यं प्रमुदितैर्दिव्यैस्तेजोनिर्जितभास्करैः । लसत्कुण्डलकेयूरमौलिहारविराजितैः ।।८९।। कलालिकुलझङ्कारहारिमन्दारदामभिः ।
अम्लानवनमालाभिर्नित्यमामोदिताशयैः । । ९० ।।
रतिसागरमध्यस्थैः, प्रीणितेन्द्रियसुस्थितैः ।
सदेदमीदृशैर्लोकैः, पूरितं विबुधालयम् ।। ११ ।। षड्भिः कुलकम् ।।