________________
५७
64भितिभवप्रपंया था भाग-४ /
प्रेमपरीक्षार्थं सुन्दरीकृतप्रश्ने मृषोत्तरम् योs:
अन्यदा नरसुन्दर्या, सद्भावाऽर्पितचित्तया । स्नेहगर्भपरीक्षार्थं, चिन्तितं निजमानसे ।।२०।।
પ્રેમપરીક્ષાર્થે સુંદરીકૃત પ્રશ્ન - મૃષા ઉત્તર श्लोकार्थ:
અન્યદા સદભાવ અર્પિત ચિત્તવાળી નરસુંદરી વડે સ્નેહગર્ભની પરીક્ષા માટે રિપદારણને પોતાના પ્રત્યે હૈયામાં કેવો સ્નેહ છે ? તેની પરીક્ષા માટે, નિજમાનસમાં વિચારાયું. ll ll Res:
किं ममाऽर्पितसद्भावः? किं वा नो रिपुदारणः? ।
आ ज्ञातं स्नेहसर्वस्वं, गुह्याऽऽख्यानेन गम्यते ।।२१।। दोहार्थ :
શું મને અર્પિત સદ્ભાવવાળો રિપુદારણ છે અથવા નથી ? ખરેખર જણાયું. સ્નેહસર્વસ્વ गुखमाण्यानथी गुप्त यिनथी, renय छ. ।।२१।। Cोs:
अनाख्येयमतः किञ्चिद्, गुह्यसर्वस्वमञ्जसा ।
पृच्छाम्येनं दृढस्नेहे, ततो व्यक्तिर्भविष्यति ।।२२।। लोहार्थ :
આથી અનાખેય એવું કંઈક ગુહ્યસર્વસ્વ દઢ સ્નેહમાં શીઘ આને પૂછું. તેથી વ્યક્ત થશેરિપુદારણનો મારા પ્રત્યે સદ્ભાવ વ્યક્ત થશે. રિરા
ततश्चिन्तितं नरसुन्दर्या-कीदृशं पुनरहं गुह्यमधुनाऽऽर्यपुत्रं पृच्छामि? हुं ज्ञातं तावत्सुनिश्चितमिदं मया यदुत-नितरां कमनीयशरीरोऽपि रक्ताऽशोकपादपवदेष निखिलकलाकलापकौशलफलविकल एवाऽऽर्यपुत्रः, यतो विज्ञानाऽभावजनिताद् भयातिरेकादेव तथाविधोऽस्य तदा सभामध्ये मनःक्षोभोऽभूत्, तदधुना तदेव मनः क्षोभकारणमार्यपुत्रं प्रश्नयामि, ततो यदि स्फुटमाचक्षीत विज्ञास्यामि यथाऽस्ति मया सहाऽस्य स्नेहसद्भावः, अथ न कथयेत्ततस्तत्राप्यभिप्रायं लक्षयिष्यामीति विचिन्त्य पृष्टोऽहं नरसुन्दर्या यदुत-आर्यपुत्र! कीदृशं तव तदा सभामध्ये शरीराऽपाटवमासीदिति । अत्राऽन्तरे