________________
પ૧
ઉપમિતિભવપ્રપંચા કથા ભાગ-૪ | ચતુર્થ પ્રસ્તાવ Reोडार्थ :હે લોકો! જે પૂર્વમાં હીનuતાપવાળો અસ્તને પામ્યો, તે જ રવિ=તે જ સૂર્ય, ઉદયને પામીને तनी माग हे छ. ||१|| शुं छे ? ते बतावे छ - Rels :
यदा येनेह यल्लभ्यं, शुभं वा यदि वाऽशुभम् ।
तदाऽवाप्नोति तत्सर्वं, तत्र तोषेतरौ वृथा ।।२।। लोकार्थ :
આ જગતમાં જે કાળે જેના વડે જે મેળવવા યોગ્ય છે, શુભ હોય અથવા અશુભ હોય તે સર્વ તે કાળે પ્રાપ્ત કરે છે તેમાં તોષ અને અતોષ (અસંતોષ) વૃથા છે. |રા
एतच्चाऽऽकर्ण्य चिन्तितं तातेन यदुत-न कर्तव्यो मयाऽधुना विषादः, यतो लम्भयिष्यामि कुमारं नरसुन्दरीमिति स्फुटमेव निवेदितं स्वप्ने मम देवेन, अनेन तु कालनिवेदकेन पाठव्याजेन दत्तो ममोपदेशो वेधसा यदुत-यः पुरुषो यावतः सुन्दरस्याऽसुन्दरस्य वा वस्तुनो यदा भाजनं तस्य तावत्तदतर्कितमेव तदा मद्वशेन संपद्यत इति न कर्तव्यौ तत्र विदुषा हर्षविषादौ, ततोऽनया भावनया स्वस्थीभूतस्तातः । इतश्चाऽचिन्त्यप्रभावतया पुण्योदयस्य संपादिता तेन नरकेसरिणो बुद्धिः यदुत 'महानुभावोऽयं नरवाहनराजः, विज्ञातं च राज्यान्तरेष्वपि मम यदिहाऽऽगमनप्रयोजनं ततो लज्जाकरं पक्षद्वयस्याऽपि नरसुन्दरीमदत्त्वा मम स्वस्थाने गमनं, अतः संभाल्य कथञ्चिदेनां प्रयच्छामि रिपुदारणकुमाराय, इति । ततो निवेदितो नरकेसरिणा वसुंधरासमक्षं नरसुन्दर्य स्वाभिप्रायः, ततो नरसुन्दर्या अपि पुण्योदयप्रभावादेव वलितं मां प्रति मानसं, चिन्तितमनया युक्तियुक्तमेव तातेन मन्त्रितं, ततोऽभिहितमनया- 'यदाज्ञापयति तातः' तदाकर्ण्य हृष्टो नरकेसरी, आगत्याऽभिहितोऽनेन नरवाहनः, महाराज! किमत्र बहुना जल्पितेन? आगतैवेयं वत्सा नरसुन्दरी कुमारस्य स्वयंवरा, तत्र किम्बहुना विकत्थनेन? केवलं दुर्जनवचनाऽवकाशो भवति, अतो निर्विचारं ग्राह्यतां कुमारेण स्वपाणिना पाणिरस्याः । तातेनाभिहितं-एवं क्रियते, गणितं प्रशस्तदिनं, परिणीता मया महता विमर्दैन नरसुन्दरी, तां विमुच्य गतः स्वस्थाने नरकेसरी ।
मा प्रानो सूर्यनो GEL Guश आपे छे. सा समजीन पिता 43 वियाराथु. 2 'यदुत'थी બતાવે છે. મારા વડે હવે વિષાદ કરવો જોઈએ નહીં. જે કારણથી કુમારને નરસુંદરી હું પ્રાપ્ત કરાવીશ એ પ્રમાણે, સ્પષ્ટ જ સ્વપ્નમાં દેવે મને નિવેદન કર્યું છે. વળી ભાગ્યથી આ કાલનિવેદક વડે પાઠના पानाथी भने उपश अपायो छे. ते 'यदुत'थी बतावे छ – हे पुरुष है2j सुंदर सुंदर वस्तु