________________
ઉપમિતિભવપ્રપંચા કથા ભાગ-૩ | તૃતીય પ્રસ્તાવ
શ્લોકાર્થ
નિઃશેષ દોષનો પુંજ આ=વૈશ્વાનર, છે તે કન્યા ગુણનું મંદિર છે. આ પાપ=વૈશ્વાનર રૂપ આ पाप, साक्षात् अग्नि छे. वजी ते=क्षांति, हिम भेवी शीतल छे. ॥२४॥
श्लोक :
:
सहावस्थानमेवं हि, नानयोर्विद्यते क्वचित् । विरोधभावात्तेनैवमस्माभिरभिधीयते ।। २५ ।
3G
श्लोकार्थ :
આ રીતે=બે પરસ્પર વિરોધી છે એ રીતે, આ બેનું=વૈશ્વાનર અને ક્ષાંતિ એ બેનું, સહાવસ્થાન ક્યારેય વિધમાન નથી; કેમ કે વિરોધનો ભાવ છે=ક્ષમા અને વૈશ્વાનર બેનો પરસ્પર વિરોધનો परिणाम छे, ते अरएाथी मा प्रमाणे = मागण हेवायुं मे प्रभारी, अमारा वडे हेवाय छे. ॥२५॥
श्लोक :
यदैव कन्यां तां धन्यां कुमारः परिणेष्यति । अनेन पापमित्रेण, तदा मैत्रीं विहास्यति ।। २६।।
श्लोकार्थ :
જ્યારે ધન્ય એવી તે કન્યાને કુમાર પરણશે ત્યારે આ પાપમિત્રની સાથે મૈત્રીને છોડશે. II૨૬II
अत्रान्तरे चिन्तितं विदुरेण - अये ! अनेन जिनमतज्ञेन नैमित्तिकेनेदमभिहितं यथा चित्तसौन्दर्ये यः शुभपरिणामः, तस्य या निष्प्रकम्पता, तज्जनिता या क्षान्तिः, सैवामुं नन्दिवर्द्धनकुमारस्यानेन पापमित्रेण वैश्वानरेण सह संसर्गं निवारयितुं समर्था, नान्यस्तन्निवारणे कश्चिदुपाय इति, तत्सर्वमनेन युक्तमुक्तम् । अथवा किमत्राश्चर्यम् ? न हि जिनमतज्ञः कदाचिदयुक्तं भाषते । ततस्तन्निमित्तकवचनमाकर्ण्य तातेनावलोकितं पार्श्ववर्त्तिनो मतिधनस्य महामन्त्रिणो वदनं, स्थितोऽसौ प्रह्वतरः, अभिहितस्तातेनआर्य! मतिधन ! श्रुतमेतद् भवता ? मतिधनेनाभिहितं देव! श्रुतम् । तातेनाभिहितं -आर्य ! यद्येवं ततो महदिदं मम चित्तोद्वेगकारणं, यद्येष विशिष्टजनस्पृहणीयोऽपि कुमारस्य गुणकलापः पापमित्रसम्बन्धदूषितो निष्फलः संपन्न इति । तद् गच्छ, शीघ्रं प्रेषय चित्तसौन्दर्ये वचनविन्यासकुशलान् प्रधानमहत्तमान्, ग्राहय तद्देशासम्भवीनि प्राभृतानि इति, उपदिश गच्छतां तेषां निरन्तरसम्बन्धकरणपटून्युपचारवचनानि, याचय कुमारार्थं शुभपरिणामं क्षान्तिदारिकामिति । मतिधनेनाभिहितं यदाज्ञापयति देव इति, निर्गन्तुं प्रवृत्तो मतिधनः ।
અત્રાન્તરે=આ વાતના શ્રવણકાળમાં, વિદુર વડે, વિચારાયું, ખરેખર આ જિનમતજ્ઞ એવા નૈમિત્તિક