________________
૧૧૬
ઉપમિતિભવપ્રપંચા કથા ભાગ-૩ | તૃતીય પ્રસ્તાવ
cोs:
तदेषा भवतोः पापा, पापकर्मप्रवर्तिका ।
अतोऽस्या एव दोषोऽयं, विद्यते नैव भद्रयोः ।।१८।। दार्थ :
તમારા બેના પાપકર્મમાં પ્રવર્તક એવી પાપી આ ભોગતૃષ્ણા છે. આથી આ દોષ ભોગતૃષ્ણાનો १ छे. भद्र मेवा तमारा जेनो घोष नथी. ||१८|| Rels:
स्वरूपेण सदा भद्रौ, निर्मलौ परमार्थतः ।
एषैव सर्वदोषाणां, कारणत्वेन संस्थिता ।।१९।। Cोआर्थ:
સ્વરૂપથી સદા તમે બે ભદ્ર છો, પરમાર્થથી બંને નિર્મલ છો. આ જગતમારા દેહમાંથી નીકળેલી ભોગતૃષ્ણા જ, સર્વ દોષોના કારણપણાથી રહેલી છે. ll૧૯II
टोs:
इह स्थातुमशक्तिष्ठा, एषा दूरस्थिताऽधुना ।
भवन्तौ मत्समीपाच्च, निर्गच्छन्तौ प्रतीक्षते ।।२०।। लोहार्थ :
અહીં=પ્રસ્તુત ધર્માચાર્યના અવગ્રહમાં, રહેવા માટે અસમર્થ એવી આeભોગતૃષ્ણા, દૂર રહેલી હમણાં મારા સમીપથી નીકળતા તમારા બેની રાહ જુએ છે. llRoll
भोगतृष्णाप्रतिविधानोपायः विचक्षणाकालज्ञाभ्यामभिहितं-भगवन् ! कदा पुनरस्याः सकाशादावयोर्मोक्षः? भगवानाह-भद्रौ! नेह भवे, अद्यापि भवद्भ्यामियं सर्वथा त्यक्तुं न शक्या, केवलमस्या निर्दलने महामुद्गरायमाणं प्रादुर्भूतं भवतोः सम्यग्दर्शनं, तदुद्दीपनीयं पुनः पुनः सुगुरुसंनिकर्षेण, नाचरणीयमस्या भोगतृष्णाया अनुकूलं, लक्षयितव्यो मनसि विवर्त्तमानोऽस्या सम्बन्धी विकारः, निराकरणीयोऽसौ प्रतिपक्षभावनया, यतः प्रतिक्षणं तनुतां गच्छन्ती न भविष्यतीयं शरीरेऽपि वर्तमाना भवतोर्बाधिका, भवान्तरे पुनरस्याः सर्वथा त्यागसमर्थो भविष्यतो भवन्ताविति । तदाकर्ण्य ततो महाप्रसाद इति वदन्तौ विचक्षणाकालज्ञो पतितौ भगवच्चरणयोः ।