________________
१००
ઉપમિતિભવપ્રપંચા કથા ભાગ-૨ / દ્વિતીય પ્રસ્તાવ
सांव्यवहारिकसाधारणे स्थापनम् ततो 'यद् भवती जानीत' इत्यभिधाय प्रतिपनं तद्वचनं महत्तमबलाधिकृताभ्यां, प्रवृत्ताः सर्वेऽपि, समागतास्तदेकाक्षनिवासं नगरम्। तत्र च नगरे महान्तः पञ्च पाटका विद्यन्ते, ततोऽहमेकं पाटकं कराग्रेण दर्शयता तीव्रमोहोदयेनाभिहितः-भद्र संसारिजीव! तिष्ठ त्वमत्र पाटके, यतोऽयं पाटकोऽसंव्यवहारनगरेण बहुतरं तुल्यो वर्त्तते, ततो भविष्यत्यत्र तिष्ठतो धृतिरिति, तथाहि-यथा तत्रासंव्यवहारनगरे गोलकाभिधानानां प्रासादानां मध्यवर्तिनोऽसंख्या ये निगोदाभिधाना अपवरकास्तेषु यथा लोकाः प्रत्येकमनन्ताः संपिण्डिताः स्नेहानुबन्धेन प्रतिवसन्ति, अत्रापि पाटके बहुतमा लोकास्तथैव प्रतिवसन्ति, केवलमसंव्यवहारनगरसम्बन्धिनो न क्वचिल्लोकव्यवहारेऽवतरन्तीति असांव्यवहारिका उच्यन्ते। ते हि यदि परं यूयमिव भगवत्या लोकस्थितेरादेशेन सकृदेवान्यस्थानेषु गच्छन्ति, नान्यथा, एते पुनरस्य पाटकस्य संबन्धिनो लोकाः कुर्वन्ति लोकव्यवहारं, समाचरन्ति शेषस्थानेषु गमागम, तेन सांव्यवहारिका इत्यभिधीयन्ते। तथा तेषामसंव्यवहारनगरसंबन्धिनामनादिवनस्पतय इति सर्वेषामपि सामान्याभिधानं, एतत्पाटकसम्बन्धिनां तु वनस्पतय इत्येतावान् विशेषः। तथा प्रत्येकचारिणोऽपि प्रासादापवरकन्यायरहिता मुत्कलचारेणात्र विद्यन्ते तेऽसंख्येया लोकाः, ततस्तिष्ठ त्वमत्र, पूर्वपरिचितनगरसमान एवायं पाटकस्तवेति। ततो मयोक्तं- यदाज्ञापयति देवः, ततः स्थापितोऽहमेकस्मिन्नपवरके, शेषलोकास्तु केनचिन्मदीयविधानेनैव स्थापितास्तत्रैव पाटके, केचिन्मुत्कलचारेण, केचित्पुनीताः पाटकान्तरेष्विति। ततोऽहं तत्र साधारणशरीरनाम्नि भद्रे! अपवरके पूर्वोक्तस्थित्यैव सुप्त इव, मत्त इव, मूर्छित इव, मृत इवानन्तलोकैः संपिण्डितैस्तैः समकमुच्छ्वसन्, समकं निःश्वसन, समकमाहारयन्, समकं नीहारयन् स्थितोऽनन्तकालमिति।
સંસારીજીવનું સાંવ્યવહારિક નિગોદમાં સ્થાપન તેથી, ભગવતી જે જાણે છે એ પ્રમાણે કહીને તેનું વચન મહત્તમ-બલાધિકૃત દ્વારા સ્વીકારાયું. એકઠા થયેલા સર્વ પણ=ભવિતવ્યતા, તે જીવો, બલાધિકૃત અને મહત્તમ સર્વ પણ, તે એકાક્ષ વગર તરફ પ્રવૃત્ત થયા. તે નગરમાં મોટા પાંચ પાડાઓ વિદ્યમાન છે. તેથી હું અનુસુંદર ચક્રવર્તીનો જીવ, હાથના અગ્ર ભાગથી એક પાડાને બતાવતા તીવ્ર મહોદય વડે કહેવાયો. હે ભદ્ર ! સંસારી જીવ ! તું આ પાડામાં રહે, જે કારણથી આ પાડો અસંવ્યવહાર નગરથી બહેતર સમાન વર્તે છે તેથી અહીં રહેતા તને ધૃતિ રહેશે.
જેમ અનંતકાળ ધૃતિપૂર્વક અસંવ્યવહાર નગરમાં સંસારી જીવ અનુસુંદર ચક્રવર્તી રહ્યો તેમ અહીં પણ ધૃતિપૂર્વક ઘણો કાળ તું રહી શકીશ.