________________
૧૦૧
ઉપમિતિભવપ્રપંચા કથા ભાગ-૧ | પ્રથમ પ્રસ્તાવ लोs:
एषा समासतस्तावत्, कृता सामान्ययोजना ।
विशेषयोजना व्यक्तं, गद्येनोदाहरिष्यते ।।४७७।। दोडार्थ :આ સમાસથી તેટલી સામાન્યયોજના કરાઈ, વિશેષ યોજના પ્રગટ ગધ વડે કહેવાશે. I૪૭૭TI
પ્રથમ પ્રસ્તાવનો ઉપનય પ્રારંભ उपनय :
विदुषां सन्मार्गः तत्रेह तावत्तत्त्वविदुषामेष मार्गो यदुत-'तेषां कल्याणाभिनिवेशितया निष्प्रयोजनो विकल्पो न चेतसि विवर्त्तते, अथ कदाचिदभावितावस्थायां विवर्तेत तथापि ते न निर्निमित्तं भाषन्ते, अथ कदाचिदतत्त्वज्ञजनान्तर्गततया भाषेरन् तथापि न निर्हेतुकं चेष्टन्ते, यदि पुनस्ते निष्कारणं चेष्टेरन् ततोऽतत्त्वज्ञजनसार्थादविशिष्टतया तत्त्ववित्ता विशीर्येत, तस्मात्तत्त्ववेदिष्वात्मनोऽन्तर्भावमभिलषता सकलकालं सर्वेण स्वविकल्पजल्पाचरणानां सार्थकत्वं यत्नतः परिचिन्तनीयम्, तद्वेदिनां च पुरतः कीर्तनीयम्, ते हि निरर्थकेष्वप्यात्मविकल्पजल्पव्यापारेषु सार्थकत्वबुद्धिं कुर्वन्तमनुकम्पया वारयेयुः' इति। अतो मयाऽपि स्वप्रवृत्तेः सार्थकत्वमावेदयतेमामुपमितिभवप्रपञ्चाभिधानां कथामारब्धुकामेन कथानकं दृष्टान्तद्वारेण सूचितम्, तदेतद्यद्यवधारितं भो भव्यास्ततो मदनुरोधेन विहाय विक्षेपान्तरं अस्य दार्टान्तिकमर्थमाकर्णयत। 6पनयार्थ:
વિદ્વાનોનો સન્માર્ગ ___ 'तत्र' मे वाध्य प्रस्तावमा छ, मखी संसारमा, तत्वना नारासोना=संसारनी वास्तविs સ્થિતિ અને તેના ઉચ્છેદના ઉપાયને જાણનારાઓનો, આ માર્ગ છે=આગળમાં કહેવાય છે એ Gथतप्रवृत्ति ३५ मा छ, तावत् श०६ वाध्य मारमा छ भने तत्व एनरामोनी Gथत प्रवृत्ति ३५ हे मा०[ 'यदुत'थी स्पष्ट ४३ छ - તેઓને તત્વના જાણનારાઓને, કલ્યાણનો અભિનિવેશ હોવાને કારણે વિષમ એવા સંસારથી