________________
सग-१५
૨૫૫
सत्यं भ्रातर्वदेस्त्वं न, सलिलार्थ गते मयि । बभूव महतो वेला, तेन रुष्टोऽसि मां प्रति ॥६४॥ इयंतं समयं यद्य-प्यपराधा अनेकधा । मया कृतास्तथापि त्व-मस्था मौनो कदापि न ।६५। दीर्घरोष्यपि नाभूस्त्वं, दीर्घनिद्रोऽपि केशव । वराके मयि कि दीर्घः, कोपःप्रारभ्यते त्वया ॥ भो वनदेवता यूयं, मयि रुष्टं सहोदरं । मानयतांतरे भूत्वा, यथा जल्पेदयं मया ॥६७॥ स मुंचन दीर्घनि श्वासा-नूचे भो कुलदेवताः । यूयं कुत्र गता दुःखं, निराकुरुथ नो कथं ॥६८॥ पंचास्य त्वयि शौर्य चे-द्भवेत्क्ष्वेडां तदा कुरु । यथा चासहमानोऽय-मुत्तिष्ठत्त्वज्जिघृक्षया ॥ अहो मृगाः समायांतु, भवंतोऽपि भयोझिताः । यथायं खेलयेद्युष्मान्, मृदुस्वभावधारिणः ॥ मयूरास्तांडवं यूयं, समेत्य कुरुतादरात् । यथायं भवतां नृत्यं, समीक्षेत सहोदरः ।।७१॥ कोकिलाः पंचमं रागं, प्रकुरुध्वं निजेच्छया । यथा मद्बांधवो युष्म-द्गीतगानं श्रृणोत्ययं ॥ तेनैव वचनः प्रोचे, बलभद्रस्तदावदत् ॥ ब्रूहि बंधोऽहमेकाकी, विभेम्यत्र बने घने ॥७३॥ दग्धा द्वारवती पूर्व, पितभ्यां मुमुचे पुनः । स्वजनैश्च वियोगोऽभू-तथाप्यस्थापि हत्त्वयि ।७४। न प्रजल्पसि यहि त्व-मपि तहि गतिर्मम । का भविष्यति बंधो त-द्वद त्वं वदनान्मया ।।७५। तृषया पीडितस्यास्य मूर्छागता भविष्यति । सम्यक् तस्यां निवृत्तायां, वदिष्यति ममानुजः ॥ चितयित्वेति रामेण, शबमुत्पाटितं हरेः । निजस्कंधोपरि स्नेहात्, वदिष्यति ममानुजः ॥ यदा भूक्त स आहारं, तदा प्रथममेव तु । कृष्णास्ये कवलान् मुंचन, ब्रूते गृहाण भोजनं ॥ यदा शबं न तल्लाति, बलदेवस्तदावदत । कदापि क्षुधया स्थातुं, न क्षमस्त्वमभूहरे ॥७९॥ भ्रातः कथमिदानीं त्व-मागृहीतोऽपि लासि न । त्वत्स्वरूपं न जानामि, रुष्टोऽसि केन हेतुना ॥ यदा पिबति पानीयं, तदा तेन निमंत्रयेत् । रजन्यामामृशेत्पाद-तले बलोऽतिमोहतः ॥८१॥ कदाप्येतस्य कृष्णस्य, मामूदुःखं मनागपि । तिष्टेत्सेवनयैवेति, दिवारात्रौ स सात्वतः । ८२। षण्मास्यामिति जातायां, जीवः सिद्धार्थसारथेः । यः स्वर्ग जग्मिवान्नेमि-पाव आदाय संयमं॥ स्ववाचाप्रतिबंधेन, स्वर्गादेत्य स निर्जरः । रामस्य प्रतिबोधार्थ, रथमश्ममयं व्यधात् ॥८४॥ विषमं गिरिमुत्तीर्य, यावत्समे समागतः । तावत्स स्यंदनस्तस्य, खंडखंडमजायत ॥८५॥ देवः कुटुंबिरूपेण, सज्जोचकार तं यदा । आसमंजस्यमालोक्य, तदा रामस्तमब्रवीत् ॥८६॥ भो मूर्खः यः समे स्थाने, भग्नोऽस्ति स्यंदनस्तव । संप्रत्येव विनोपायं, कथं सज्जीभविष्यति ।। कुटुंबी प्राह भो मर्त्य, जीविष्यति यदा शबं । तदायमपि मे क्षिप्रं, रथः संधि गमिष्यति ।८८। पाषाणे पद्मिनीमग्रे, गत्वा सोऽवापयत्सुरः। हलो प्राह कदाप्येषा-स्त्युद्गता दृषदि स्वयं ॥८९॥ स प्राहोत्पाटितं स्कंधो-पर्येतत्कुणपं यदा । जीविष्यति तदा पनि-न्युद गमिष्यति चोपले ॥ अहो राम मृतो मर्यो, न करोत्यदनादिकं । न पिबेत्सलिलं जल्पे-न्न वेत्ति जनसेवनं ॥९१॥ अतस्त्वमपि किं मोह-मौढ्येन नरकद्विषः । शरीरं वहसे सेवां, करोषि प्रतिवासरं ॥१२॥