________________
सर्ग-१३
૨૧૩
शान, ध्यान, त५, ४५, अने वैशय ५२५२ प्रशसनीय छे. मा५ मायावस्थाथी मम બ્રહ્મચારી છે. આપના દર્શનથી પાપ અને વિપત્તિઓ નાશ પામે છે અને ભવ્યજીવોના મનેરથ પૂર્ણ થાય છે.” હે જિનેશ્વર, જે કઈ આપનું હૃદયમાં ધ્યાન કરે છે, તેના ઘેરાતિઘાર કર્મોનો ક્ષય થાય છે. ગમે તે સ્થાને રહેલા જીવો આપનું મન-વચન-કાયાથી ધ્યાન કરે છે. તેને કદીયે પરાભવ થતો નથી. એવા અનંતશક્તિના ધારક પરમાત્મા, આપને મારા કટિ કેટિ
न ।.'
આ પ્રમાણે ભગવાનની સ્તુતિ કરીને ઈન્દ્ર અને કૃષ્ણ યોગ્ય સ્થાને બેઠા. ત્યારે ભગવાને ફલેશનાશિની ધર્મદેશનાનો પ્રારંભ કર્યો.
क्षणिका एव संपत्ति-प्राप्तयः कथिता नृणां । संध्यारागसमं ज्ञेयं, यौवनं चापि पावनं ॥६०॥ पारावारककल्लोल-लोलं जीवितमंगिनां । मृगतृष्णासमा तृष्णा, भोगा रोगातिहेतवः ।६१। संयोगाः स्वप्नसंकाशा, वियोगा दुःखदायकाः। योगाभ्यासाः सुखाय स्यु-राभोगा व्यग्रताकृतः । आर्यदेशे कुले कांते, समुत्पत्तिजन्मनि। पंचेंद्रियपटुत्वं च, दुर्लभं कामकुंभवत् ॥६३॥ श्रुतिस्तत्रापि धर्मस्य, दुःप्रापा वासना पुनः। विशुद्धे संयमे वीर्य, प्रविधानं च दुःकरं ॥६४॥ सामग्रयामिति जाताया-मतिज्ञानवताहता । धर्मों वाचंयमश्राद्ध-भेदेन गदितो द्विधा ।६५। महाव्रतानि पंचापि, यतिधर्मे बभाषिरे । व्रतानि द्वादश श्राद्ध-धर्मे प्रोक्तानि मुक्तये ॥६६॥ दुःकरो मुक्तिदः शीघ्र, साधुधर्मोऽस्तिर्धामणां । तत्समाराधने यः स्या-दशक्तः स गहिवतः । शुद्धे देवेगुरौ धर्मे, विधाय दृढतां बहु । प्रथमं तत्र सम्यक्त्व- माराधनीयमुत्तमैः ॥६८॥ पंचसम्यक्त्वमूलान्य-णुव्रतानि गुणत्रयं । शिक्षाव्रतानि चत्वारि, गृहमध्ये ऽपि पालयेत् ।६९। द्वाविंशति त्वभक्ष्याणि, यत्नतः परिवर्जयेत् । द्वात्रिंशदनंतकाया-नपि चावद्यवर्द्धकान् ।७०। मधु मद्यं नवनीतं, मांस पंचाप्युदुंबरान् । रजनीभोजनं श्राद्ध-धर्मस्थितो विवर्जयेत् ॥७१॥ लोकशास्त्रेऽपि सप्तानां, ग्रामाणां ज्वालनोत्थितं पातकं प्राप्यते पुंसां, तेन दुर्गतिकारणं ।७३। सुरापानविधानेन, दक्षोऽपि विकलो भवेत् । जानाति जननी योषां, योषां च जननी निजां॥ जीवतोऽपि सुरापाना-मृतकस्येव देहिनः । मूत्रयंत्यानने श्वानो, मक्षिकाशब्दसंकुले ॥७५॥ नवनीताशने दोषा-ननल्पान् ज्ञानिनोऽवदन् । जीवाः पंचेंद्रिया यत्र, संमूर्छति यतोऽतुलाः॥ मांसाशनविलुब्धानां, न भवेत्प्राणिनां दया । क्रूरताध्यवसायश्च, प्रयाति न कदाचन ॥७७॥ तेनैवाध्यवसायेन, मृत्वा ते मांसलोलुपाः। पतंति नरके घोरे, परमाधार्मिकार्दने, ॥७८॥ उदुंबरवटप्लक्ष-काकोदुंबरभूरुहां । पिष्पलीनां फलान्युच्चै- र्ये भुजंत्यविवेकतः ॥७९॥ तेषामज्ञानिनां नृणां, त्रसजीवकभक्षणात् । जायते पापसंपर्को, नरकायुविधायकः ॥८०॥ बादरस्यापि जीवस्य, संघातस्य कलेवरं। रात्रौ निरीक्ष्यते नैव, प्रदीपेषु बहुष्वपि ॥८१॥