________________
સગ-૧૨
૧૪૯
1
अहो सामर्थ्यमेतस्यै- केंद्रियाणामपि स्फुटं । वृक्षाणां ददतश्चारु- संपदं दृष्टिमोहिनी ॥२६॥ येषां संपत्तिमालोक्य, पंचेंद्रिया अपि क्षितौ । संप्राप्नुवंति संमोहं, तिर्यचः पुरुषाः स्त्रियः । २७। यस्मिन्मधुव्रता भूरि- झंकारैर्गानमादधुः । कंपमानाः समीरेण नृत्यंति तरवोऽपि च ॥ २८॥ पल्लवोद्भूतरक्तत्व-दर्शनात्पादपैरपि । रागित्वं दश्यते यत्र, लोकानां केलिकारिणां । २९ । ateriगेष्वपि रागित्वं, हारं लात्वाच्तोऽप्यगात् । निवेद्य भामायं चैत्र - वलक्षदशमीदिने । रेवतकाचलाभ्यर्णे, कारयित्वा सुमालयं । तस्थौ रंतुं हरिस्तत्र, पुत्राकांक्षी दिनत्रयं ॥३१॥ श्रृगारमद्भुतं कर्त्तुं सत्यभामा स्थिता गृहे । गंतुकामा मुकुंदस्य, समीपे प्रमदान्विता ॥३२॥ इतः समयमालोक्य प्रद्युम्नः शुद्धबुद्धिभाक् । जांबवल्या गृहे गत्वा दत्तवान् निजमुद्रिकां ॥ तां दत्वा भाषितं तेन, दिव्यानुभावयानया । साक्षात्त्वं सत्यभामाया, रूपधर्त्री भविष्यसि ॥ सिद्धे कार्ये समादाय, रूपं स्वाभाविकं त्वया । देया सन्मुद्रिकेत्युक्तवा, सत्या रूपेण सा कृता ॥ कृत्वा तां तादृशीं विष्णु- समीपे प्रेषिता निशि । कंठे प्रक्षिप्य तं हारं, तेनापि बुभजेऽथ सा ॥ संभोगांते महाशुक्रा - च्च्युत्वा कैटभजीवकः । पुण्याज्जांबवतीकुक्षौ पुत्रत्वेन त्ववातरत् ॥ उदारपुत्रबीजं च, हारं धृत्वा गले निजे । उत्तार्य मुद्रिकां दध, रुपं स्वाभाविकं तथा ॥३८॥ तां समालोक्य गोविंदो, बभूवाश्चर्यधारकः । केयं किमु तया जात- मेतत्कर्माविचारितं ॥३९॥ पुनरप्यच्युतश्चारु, स्वचेतसि व्यचितयत् । विधिर्यत्र बली तत्र, पुंसां स्याद्विफला क्रिया ॥४०॥ विचार्येति जगौ तांस त्वं जाता कथमीदृशी । प्रद्युम्नो मिलितः किं ते, विद्यया पररूपकृत् ।। साचख्यौ चरणांभोजं, प्रणम्य नरकद्विषः । स्वामिन् पुरातनं कोपं, मुक्त्वा कुरु कृपां मयि ॥ एवमाकणिते कृष्णे जगाद तां प्रियेऽथ न । चितनीयस्त्वया कोप:, सर्वथा भेदकारकः ॥ ४३ ॥ अतः परं ममासि त्वं प्राणेभ्योऽप्यतिवल्लभा । प्रिये प्रद्युम्नसंकाशः, सुतस्तव भविष्यति ॥ ४४ इति जांबवती प्रीति-कारकैर्वाग्विलासकैः । संतोष्य प्रेषिता गेहे, सत्यभामाभिशंकया |४५ | सापि गोविंदवाक्येन, संतुष्टा मंदिरे ययौ । पुत्रप्राप्त्या हि कस्या न पतिस्नेहगिरा च मुत् ॥
।
i
પત્ર, પુષ્પ અને ફૂલ આપીને વૃક્ષાને નવપલ્લવિત કરનારી વસંતૠતુ આવી. વસંતઋતુનું એટલુ' સામર્થ્ય હાય છે કે એકેન્દ્રિય એવા વૃક્ષેાન પણ જગતને માહ પમાડે તેવી રૂપસ પત્તિ આપે છે. તે વૃક્ષેાની સૌંપત્તિ જોઈ ને જગતમાં રહેલા પૉંચેન્દ્રિય તિયચ પશુએ તેમજ શ્રી પુરૂષો પણ માહિત થઈ જાય છે. વસંતમાં નવપલ્લવિત વનમાં ભ્રમરા ગુંજારવ શબ્દો વડે ગીત ગાન કરે છે. પવન વડે ક'પતા વૃક્ષેા જાણે નૃત્ય કરતા હોય તેમ લાગે છે. અને પલ્લવા (પાંદડા) માં ઉત્પન્ન થયેલી રક્તતાથી ક્રીડા કરવા આવેલાં નર નારીએન વ્રુક્ષામાં રાગીપણું દેખાય છે. વૃક્ષાના રાગથી તરૂણ સ્ત્રી પુરૂષામાં પણ રાગના ઉદ્ભવ થાય છે. આવી વસતઋતુ આવેલી જોઇને અચ્યુત (કૃષ્ણ) વસંતક્રીડા કરવા માટે રૈવતાચલ પર્યંતની સમીપે ‘ સુમનસ' નામનાં ઉદ્યાનમાં સુંદર મહેલની રચના કરાવીને ત્રણ દિવસ માટે, સત્યભામાને પુત્ર આપવાની ઈચ્છાથી હાર