________________
શાંબ-પ્રદ્યુમ્ન ચરિત્ર प्रदत्ताज्ञा सुरेंद्रेण, वासिता धनदेन तु।आश्रिता रामकृष्णाभ्यां, साऽधाच्छोभां वचोऽतिगां॥८६॥
સુરેન્દ્રની આજ્ઞાથી ધનદે વસાવેલી અને રામ-કૃષ્ણથી આશ્રિત દ્વારિકાની શોભા ખરેખર વચનાતીત લાગતી હતી. तत्रौकस्ववसन कुबेररचितेषच्चैर्दशाहो हलीदैत्यारिस्त्वपरेऽपि सर्वयदवो, गोविंदनिर्देशतः॥ रूप्यस्वर्णमयै धनैश्च वसनैः पात्रैर्ववर्षीबुभिः-(न्यैः सार्धदिनत्रयं जनकृते तां पुरयन् यक्षपः॥८७॥ - કુબેરે બનાવેલા સુંદર આવાસમાં કૃષ્ણના આદેશથી દશ દશાહે, સર્વે યાદવો તેમજ રામ-કૃષ્ણ પિત પિતાના રાજમહેલમાં પ્રવેશ કર્યો.
त्या२ ५छी मेरे 3ना भाटे सुपना, २ननी, ३५, माती, पन, धान्य, पत्र, પાત્ર, પાણી આદિ જીવન જરૂરીયાતની બધી ચીજોની સતત સાડા ત્રણ દિવસ સુધી વૃષ્ટિ કરી. अलकास्ति पुरीयं किं, किं वा देवेन्द्रपूरियं । अन्यदेशागता लोका, यां वीक्ष्येति शशंकिरे ॥ ८८ ॥ तयति पुनस्त-न सा कैलाससंस्थिता । न साषि यतः सा तु, शाश्वतत्वेन शोभिता ॥ ८९ ॥ इयं तु पृथिवीपीठे, वैषम्येण विवर्जिता । पारावारसमीपेऽस्ति, सुखमासुखमाश्रिता ॥९० ॥ झात्कारिता लसत्कीर्ति-नवोढेयं वधूरिव । श्रीदेन स्वर्णमाणिक्यै-भूषितास्ति प्रमोदतः ।। ९१ ॥ तथा तत्र स्थिता देवाः, स्ववसूनि मनागपि । ददतेऽर्थिनृणां नैव, प्रसन्नाः प्रार्थिता अपि ।। ९२ ॥ देवी भुक्ता सुरैःप्राग् या, सा परैरपि भुज्यते।प्रत्यहं विषयासक्ता, न शीलं पालयति ते ॥ ९३ ॥ कृत्वा तपांसि भूयांसि, बुभुक्षिता इतो गताः । पौरुषीमात्रमप्येते, न कुर्वति कदाचन ॥९४ ॥ प्रभू तैश्वर्यभाक्त्वेन, सर्वदा तदवस्थया । जराधिव्याध्यभावात्ते, भावना भावयति न ॥ ९५ ॥ सप्तक्षेत्राविशेषेण, दीनादिकशरीरिषु । स्वभुजार्जितवित्तानि, ददत्यत्र स्थिता जनाः ॥९६ ॥ संतोषिणः स्वदारेषु, परोपकृत्यतोषिणः । भोगिनोऽपि स्वसंतत्यै, शीलं च पालयंत्यमी ॥९७ ॥ तपसा हन्यते कष्टं, तपसा सिद्धिराप्यते । तपसा क्षीयते व्याधि-स्तपांसि विदधत्यमी ॥९८॥ उत्पद्यते म्रियते च, जीवाः संसारवर्तिनः । दुःखिनः सुखिनः केऽपि, भावयंत्यपि भावनां ॥ ९९ ॥ न हि स्वार्थ विना माता, पिता भ्राता सुताः स्त्रियः । मत्वेति गुरुपार्श्वेऽत्र, दीक्षामाददतेंगिनः॥६०० गृह्णति तदसक्ताश्च, व्रतानि द्वादशानिशं । धरंति धरणीं धीरा, वीराः कुकर्मनाशने ॥१॥ आबाल्यादपि कंदर्प-दर्पजेतु जिनेशितुः । श्रीनेमेश्चरणांभोज-क्षरद्रेणुपवित्रिता ॥२॥ नवमो बलदेवोऽत्र, संजातो युवराजवत् । विमात्रेयोऽपि बिभ्राणः, स्नेहं कृष्णे सदाधिकं ॥३॥ कृष्णोऽत्र राजते कृष्ण-कांतिरपीनपीनरुक् । प्रतापेन धरन् राज्यं, नवमो वासुदेवकः ॥४॥ पुरंदरपुरीतोऽसा-वित्यधिका पुरी वरा।भूरिभूषणभूषाभिः,शक्रपूःसन्निभाषिच।अष्टादशभिःकुलकं॥