________________
२30
શાંબ-પ્રદ્યુમ્ન ચરિત્ર
કરનારા હેવાથી મહાચાલાક હોય છે. તે લેકેને આપણે પહોંચી શકીએ નહીં.” પિતાના વચન સાંભળી અહંકારથી અગ્નિભૂતિ અને વાયુભૂતિ બોલ્યા : “પિતાજી, એ મેલાઘેલા ધુતારાઓથી શું આપણે ડરી જવાનું હોય? તમારી કૃપાથી તમારે એક પુત્ર પણ તેને જીતવા માટે સમર્થ છે. આ તે અમે બંને સમર્થ વિદ્વાન છીયે, ભલેને વેતાંબર હોય કે દિગંબર હોય. હાથીઓના જુથને ભગાડવા માટે એક સિંહ બરાબર છે. માટે પિતાજી આપ ચિંતા ના કરો. એ રાંકડે નંદીવર્ધન અમારી આગળ કેણ માત્ર છે? આ પ્રમાણે કહીને માતાપિતાએ વાય છતાં તે બે ભાઈએ અભિમાનથી ઘરેથી નીકળી ગયા. निर्गच्छतोस्तयोः सार्थे, बट्वाद्या मिलिता जनाः । तैयुतौ तौ निजोत्कर्षा-द्वार्तयंतौ च गच्छतः।८८ कश्चिद्वदति दधिः, प्रक्ष्याम्यहं षडंगिकां । कश्चिञ्च चतुरो वेदान् , मीमांसामपि कश्चन ।।८९॥ आन्वीक्षिकी पुनः कश्चि-द्धर्मशास्त्रं च कश्चन । कश्चित्पुराणमित्याद्या, हृद्या विद्याश्चतुर्दश।।९०॥ विद्याविनोदवाश्चि, प्रकुर्वतां परस्परं । अध्वन्या गच्छतां तेषां, न्यग्रोध एक आगतः ।।९१॥ तत्र मनोरमोद्यान--पार्श्ववर्तिवटद्रुमे । श्रीनंदिवर्धनाचार्य--शिष्यः स्थितोऽस्ति सत्यकिः।।९२॥ श्रुतकेवलिवद् ज्ञानी, ध्यानी मौनी क्रियापरः । दृष्टोऽयं प्रथम मुंड--स्तं दृष्ट्वेत्यूचतुश्च तौ॥९३॥ साधुस्तदाह के यूयं, युष्माभिः कुत्र गम्यते । तावाहतु द्विजावावां, यावोऽनूचानसन्निधौ ।।९४॥ सत्यकिः सत्यकीर्तिश्च, सत्यवाचा विचार्यवक । यदि वादोन्मुखौ तर्हि, किंचित स्थः पठितौ युवां९५ तावुचतुर्विशेषेण, वेदाभ्यासविधायिनौ । अपराण्यपि शास्त्राणि, विजानीवस्तपोधन ! ॥९६॥ मुनि पुनरपि प्रोचे, धनयौवनगर्वितैः। श्रीआचार्यसमीपे च, भवद्भिर्गम्यते कथं ? ॥९७॥ तावाख्याताममर्षेण, सार्ध त्वन्नंदिवर्धनैः । विद्यायाः कौशलं दृष्टुं, यावो वादचिकीर्षया॥९८॥ उवाच सत्यकिर्दूरे, यदर्थ गभ्यते जनैः । यद्यर्वागेव तत्सिद्धि--दुरे तद्गमनेन किं ॥९९॥ सद्यो भविष्यतीहैव, युष्मत्प्रत्युत्तरं यदि । तदानूचानपादांते, यानेन किं प्रयोजनं ? ।।७००॥ ततो ममैव युष्माभिः, पृच्छयेतां प्रश्नसंशयौ । गुरौ सति वदेच्छिष्य--चेत्तत्प्रश्नोत्तरं वरं ॥१॥ जनके सति चेत्पुत्रो, भूपाले सति वा बलं । श्वश्वां सत्यां स्नुषा यद्वा, कृत्यं करोति तद्वरं ॥२॥ इति श्रुत्वा हसित्वा तौ, व्याचक्षातां मदोद्धतौ । वर्तसे त्वं कियन्मात्रो, दक्षयोरावयोः पुरः।।३॥ त्वद्गुरूणां गुरुर्यः स्या-तेनापि प्राज्यबुद्धिना । अस्मत्प्रश्नोत्तरं दातुं न शक्यते मनागपि ॥४॥ ततस्तवैव संदेहो, यः कश्चित्स्याच्चिरंतनः । वितंडावादमुज्झित्वा--स्माकं त्वं पृच्छ तच्छठः॥५॥ मुनिरूचे द्विजातीयौ, माकार्टमतिमानितां । मदीयप्रश्ननिर्वाहो, युवाभ्यां न भविष्यति ॥६॥ कोपाटोपेन तौ विप्रा-वृचतुर्यतिवेषभृत् । न भवेत्प्रश्ननिर्वाहो, भवेद्वा विदितं कथं ॥७॥ चित्ते स्यात्तव संदेहः, प्रश्नोत्तरविनिर्मितौ ।कश्चिद्विधीयतां तर्हि, पणः समस्तसाक्षिकं ॥८॥