________________
सर्ग
૨૧૭
विंशतिपूर्वलक्षायु-मितः सुपार्श्वतीर्थपः । धनुर्दिशतमानांगो, विरराज महीतले ॥३८॥ दशलक्षपूर्वायुष्को-ऽभवच्चंद्रप्रभः प्रभुः । सार्धशतधनुस्तुंग-शरीरेण समन्वितः ॥३९॥ सुविधिः सुविधिः सार्वो, द्विलक्षपूर्वजीवितः । धनुःशतप्रमाणांग-मुच्चत्वेन दधार च ॥४०॥ एकलक्षपूर्वायुष्कः, शीतलः शीतलद्युतिः । धनुर्नवतिमानांग-बानभूदर्हदुत्तमः ॥४१॥ वर्षाणां चतुरशीति-शतसहस्रजीवितः । अशीतिधनुर्मानांगः, श्रेयांसः श्रेयसान्वितः ॥४२॥ द्वासप्ततिवर्षलक्ष–जीवितव्यो जगत्प्रभुः । सप्ततिधन्वमानांगो, वासुपूज्यो जिनो बभौ।।४३॥ षष्टिवर्षलक्षायुष्को, विमलो विमलोदयः । षष्टिकोइंडमानांगो, बभूव जग दीश्वरः ॥४४॥ त्रिंशल्लक्षशरन्मान–जीवितोऽनंततीर्थपः । पंचाशद्धन्वमानेन, शरीरेण व्यभासत ॥४५।। दशहायनलक्षायु-र्धारको धर्मबोधिदः । अशोभततरां पंच-चत्वारिंशद्धनुस्तनुः ॥४६॥ एकवर्षलक्षायुष्कः, शांतिकृच्छांतितीर्थपः। चत्वारिंशद्धनुर्मानं, शरीरमदधत्तमां ॥४७॥ कुंथुर्नवनवत्यब्द-सहस्रायुजिनाधिपः । पंचत्रिंशद्धनुर्मान-वपुषा शोभयद्भुवं ॥४८॥ अरोऽर्हश्चतुरशीति-शरत्सहनजीवितः । त्रिंशद्धनुःप्रमाणेन, शरीरेण विराजितः ॥४९॥ श्रीमल्लिः पंचपंचाश-द्वर्षसहस्रजीवितः । पंचविंशतिकोदंड-मानेन वपुषा बभौ ॥५०॥ त्रिंशद्वार्षसहस्राणां, मानेन जीवितान्त्रितः । विशतिधन्वमानांगः, सुव्रतो मुनिसुव्रतः ॥५१॥ दशवर्षसहस्राणां मानेन जीविताश्रितः । पंचदशधनुस्तुंगो, नमिर्जिनोऽजनि क्षितौ ॥५२॥ अब्दैरेकसहस्रेण, मितेन जीवितेन च । दशधन्वप्रमाणेन, देहेन नेमिराबभौ ॥५३॥ एकशतशरन्मान-जीवितव्येन संयुतः। नवहस्तप्रमाणांगः, श्रीराश्वः समजायत ॥५४॥ द्वासप्ततिशरदायु-बभूव त्रिदशाचितः । सप्तहस्तप्रमाणांगः, श्रीवीरश्चरमो जिनः ॥५५॥ एतेभ्यः सर्वसार्वेभ्यः, आयुषा वपुषा पुनः । विज्ञेया इतरे लोकाः, किंचिदाधिक्यधारिणः ॥५६॥ माशतायुषः सप्त-हस्तोच्चाः पंचमे त्वरे । षष्टे षोडशवर्षायु–धरा द्विहस्तकोच्छ्याः ॥५७॥ तीर्थस्य नेमिनाथस्य, वर्तमानतया त्वयं । दशधनुःप्रमाणांगो, विद्यते मुनिनारदः ॥५८॥
“મનુષ્યનિમાં ઉત્પન્ન થયેલા બ્રહ્મચર્યના ગુણવડે પ્રસિદ્ધ અને સ્વેચ્છાચારી (પિતાની ઈચ્છા મુજબ ફરનારા) નારદ નામના આ ઋષિમુનિ છે. પિતે તપસ્વી અને વૈરાગી હોવા છતાં પણ કૃષ્ણ સાથેના મૈત્રી સંબંધથી તેના પુત્રની ભાળ પૂછવા માટે અહીં આવ્યા છે, ભગવંતની વાણી સાંભળીને ચક્રવતીએ પૂછયું : “ભગવન, ભરતક્ષેત્રમાં શું આવા મનુષ્યો હોય છે? ત્યારે કેવલજ્ઞાનથી કાલેકના સ્વરૂપને હાથમાં રહેલા આંબળાની માફક નેતા અને જાણતા અરિહંત પરમાત્માએ કહ્યું : “રાજન, ભરતક્ષેત્રના સ્વરૂપને તું બરાબર સાંભળ. ભરતક્ષેત્રમાં વિશકેડીકેડી સાગરોપમ પ્રમાણુ ઉત્સર્પિણી અને અવસર્પિણ નામના બે પ્રકારના
૨૮