________________
(३५२) । होइ विवेग-विसद्धो सव्वमणिच्चं च चिंतेसु ।।
जह कोइ मय-सिलिंबो गहिओ रोद्देण सीह-पोएण । 3 को तस्स होइ सरणं वण-मज्झे हम्ममाणस्स ।।
तह एस जीव-हरिणो दूसह-जर-मरण-वाहि-सिंघेहिं । 5 घेप्पइ विरसंतो च्चिय कत्तो सरणं भवे तस्स ।।
एवं च चिंतयंतस्स तस्स णो होइ सासया बुद्धी । 7 संसार-भउव्विग्गो धम्म चिय मग्गए सरणं ।।।
एस अणादी जीवो संसारो कम्म-संतति-करो य ।
अणुसमयं च स बज्झइ कम्म-महाकसिण-पंकेण ।। ___णर-तिरिय-देव-णारय-भव-सय-संबाह-भीसण-दुरंते ।
चक्काइद्धो एसो भमइ जिओ णत्थि से थामं ।।
ण य कोइ तस्स सरणं ण य बंधू णेय मित्त-पुत्तो वा । 13 सव्वो च्चिय बंधुयणो अव्वो मित्तं च पुत्तं च ।।
सो णत्थि कोइ जीवो जयम्मि सयलम्मि जो ण जीयाण । 15 सव्वाण आसि मित्तं पुत्तो वा बंधवो वा वि ।।
होऊण को वि माया पुत्तो पुण होइ दास-रूवो सो । दासो वि होइ सामी जणओ दासो य महिला य ।।
होऊण इत्थि-भावो पुरिसो महिला य होइ य णपुंसो । 19 होऊण कोइ पुरिसो णवंसयं होइ महिला वा ।।
एवं चउरासीई-जोणी-लक्खेसु हिंडए जीवो । 21 रागद्दोस-विमूढो अण्णोण्णं भक्खणं कुणइ ।।
अण्णोण्णं वह-बंधण-घाउव्वेहिँ पावए दुक्खं ।
1) P विवो for विवेग, J णिच्चं ति चिंतेइ. 2) P को वि. 4) P सिंघेण ।. 5) JP om. तस्स. 6) J सासता. 7) J भवुल्विग्गो, P धमो च्चिय. 8) P अणाई, J संततिकरो P संततिरो. 10) J माणुस for णारय. 11) P सो for से. 12) P को वि तस्स, J तत्थ for तस्स, P णेय पुत्त मित्तो वा. 13) J सव्वो for अव्वो. 14) P को वि for कोइ. 18) J पुरुसो, P होइ अणुपुरिसो ।, P णपुंसयं. 20) J चउरासीती P चउरासीतिजोणि. 22) J घायुव्वेवेहिं P घाउखेवेहिं.