________________
(३५२)
९५ 1 ‘किर तेण मह पइणा इमस्स महिला उच्चालिऊण अण्णत्थ णीया होज्जा ।
ता एरिसो सो अणज्जो णिक्किवो णिग्घिणो णिद्दओ अणप्पणो कयग्घो पावो 3 चंडो चवलो चोरो चप्फलो पारदारिओ आलप्पालिओ अकज-णिरओ त्ति
जेण मह भाउणो महिलं वलविऊण कहिं पि घेत्तूण पलाणो त्ति । अवि य । 5 तुज्झ कए परिचत्तो घर-परियण-बंधु-वग्ग-परिवारो।
कह कीरउ एत्ताहे अणज भण विप्पियं एक्कं ।। 7 दइओ त्ति इमीएँ अहं मरइ विमुक्का मए त्ति णो गणियं ।
अह कुणइ मज्झ भत्तिं भत्तो अवहत्थिओ कह णु ।। 9 अह एस मह विणीया तुमए गणियं ण मूढ एयं पि ।
मोत्तूण मम णिद्दय का होहिइ एरिसा महिला ।। 11 एस महं किर भाया एसा उण साल-महिलिया मज्झ ।
गम्मागम्म-विवेगो कह तुह हिययम्मि णो फुरिओ ।। 13 ता जो एरिस-रूवो माइल्लो कवड-कूड-णिण्णेहो ।
किं तस्स कएण अहं झिज्जामि असंभला मूढा ।। 15 (३५२) जाव य इमं चिंतिउं पयत्ता ताव मए भणियं । 'सुंदरि, एरिसे ठिए
किं कायव्वं' ति । तीए भणियं ‘णाहं जाणामि, तुमं जाणासि किमेत्थ करणीयं' 17 ति । भणियं च मए । 'सुंदरि,
को णाम एत्थ दइओ कस्स व किर वल्लहो हवइ को वा । 19 णिय-कम्म-धम्म-जणिओ जीवो अह भमइ संसारे ।। अवि य ।
सव्वं इमं अणिच्चं धण-धणिया-विहव-परियणं सयलं । 21 मा कुणसु एत्थ संगो होउ विओगो जणेण समं ।
सुंदरि भावेसु इमं जेण विओगे वि ताण णो दुक्खं ।
1) P उद्दालिऊण अणत्थ. 2) P om. कयग्धो, Pinter. चंडो & चवलो. 3) P परदारिओ आलपालिओ, J अयजणिरओ. 4) P भाइणो. 5) P om. परिचत्तो धर, J परिआरो. 6) J एयाए for एत्ताहे. 7) P दइ त्ति इमीए हं. 8) P भग्गो for भत्तो. 11) P सा for साल. 13) J तउ for ता, P माइण्णो, P inter. कूड & कवड. 14) J महं for अहं, P असंभलाढा. 15) P मए भणिओ ।, P ट्टिए. 16) J तीय. 18) J inter. णाम & एत्थ. 20) P धणवणिया. 21) J होइ विओओ. 22) J विआए for विओगे.