________________
(३४४)
1 दुक्खं च इमं जाणसु वाहि-पडीयार-कारणं जेण ।
पामा-कंडुयणं पिव परिहर दूरेण कुरयं तं ।। 3 असुहं पि सुहं मण्णइ सुहं पि असुहं ति मोहिओ जीवो ।
दुक्ख-सुह-णिव्विसेसो दुक्ख चिय पावए वस्स ।। 5 पामा-कच्छु-परिगओ जह पुरिसो कंडुय-रइ-संतत्तो ।
णह-कट्ठ-सक्कराहिं कंडुयणं कुणइ सुह-बुद्धी ।। 7 तह मोह-कम्म-पामा-वियणाए चुलचुलेंत-सव्वंगे ।
सुरय-सुहासत्त-मणो असुहं पि हु मण्णइ सुहं ति ।। 9 एवं च भगवया तियसिंद-णरिंद-वंद-सुंदरी-वंदिय-चलणारविंदेण साहिए
समाणे भगवया पुच्छियं गोयम-गणहारिणा ‘भगवं इमं पुण मेहुण-वेरमण11 महव्वय-महारयणं कह पुण सुरक्खियं होइ' त्ति । भणियं च भगवया ।
वसहि-कहा-महिलिंदिय-पुव्वणुसरणं पणीय-रस-भुत्ती । 13 एयाओं परिहरंतो रक्खइ मिहुणव्वयं पुरिसो ।।
इत्थि-पसु-पंडय-वज्जियाएँ वसहीएँ अच्छइ णीसंगो । 15 सज्झाय-झाण-णिरओ इय बंभे भावणा पढमा ।।
इय छेयाओ ताओ णायरियाओ चलंत-णयणाओ । 17 किलिकिंचिय-सुरयाई इत्थीणं वज्जए साहू ।।
थण-जहण-मणहराओ पेच्छामि इमाओ चारु-जुवईओ । 19 इय बंभचेर-विरओ मा मा आलोयण कुणसु ।।
इय हसियं इय रमियं तीय समं मा हु संभरेज्जासु । 21 धम्मज्झाणोवगओ हवेज णिच्चं मुणी समए ।।
मा भुजेज्ज पणीयं घय-गुड-संजोग-जोइयं बहुयं ।
1) P वाहीपडियार, J पतीआर. 3) P च for पि सुहं, P om. पि, P सुहं for असुहं. 5) P पामाकंडूपुरिगओ, J कंडुअरति. 6) P कंडूयणं. 7) P कंमपावाविणयाते चलचलेंतसव्वंगं, J विअणाय चुलुच्चुलेंत. 10) J गोतम, P गणहारिणो, J मेहुणं वेरमण, P वेरमणं महव्वयं. 11) P पुण रक्खियं भवइ त्ति ।. 12) P रसभोई ।. 13) J एताए for एयाओ. 14) J इत्थीपसुपंडिय, J वसईए अच्छ णीसंको, P निस्संगो. 15) P एगते for इय बंभे. 16) P adds य after ताओ. 17) P किलकिंची सुरयादी. 18) P थणहरनमणथराओ. 19) J आलोवणं. 20) P ओ for हु. 21) P धम्मज्झाणावगओ. 22) J संजोअ.