________________
(३४३) 1 तं पि ण जुज्जइ काऊण सच्च-संधाण साधूणं ।।
एयाओं भावणाओ भावेतो रक्ख संजयं वयणं । 3 एयाहिँ विणा मुणिवर सच्चं पि ण सच्चयं होइ ।।
(३४३) तह तेणो वि हु पुरिसो पर-दव्वं जो हरे अदिण्णं तु । 5 सव्वत्थ होइ वेस्सो जण-संपयणं च पावेज ।।
बंध-वह-घाय-छेयण-लंबण-तडिवडण-सूल-भेयादी । 7 पावइ अवस्स चोरो मओ वि णरयं पवजेज ।।
जइ इट्ठ-दव्व-विरहे होइ विओओ महं तह इमस्स । 9 एयं चिंतेऊणं कुणह णियत्तिं पर-धणस्स ।। ___ एवं च समाइट्ठो भगवया संसार-महोयहि-जाणवत्तेण भणियं च गोयम|| मुणिवरेणं ‘भगवं, इमं पुण अदिण्णदाण-विरमण-महव्वय-रयणं कह पुण
सुरक्खिय साहुणो हवइ' त्ति । भगवया भणियं । 13 अणुवीइ य भक्खण एत्तियं ति साहम्मिउग्गहो चेय ।
अणुणाय-भत्त-पाणो भुंजणए ताओ समिईओ ।। 15 देविंद-राय-सामंत-वग्गहो तह कुडुबिय-जणस्स ।
अणुवीइ वियारेउं मग्गिज्जइ जस्स जो सामी ।। 17 वक्खित्त-कोव-माणेहिँ होज्ज दिण्णो कया वि केणावि ।
मग्गिज्जए य भिक्खं अवगहो तेण कज्जेण ।। 19 इह सुत्त-गंथ इह मंतयाइँ एयम्मि होज मे उयही ।
अवियत्तं मा होहिइ अवग्गहो एत्तिओ अम्हं ।। 21 पासत्थोसण्ण-कुसील-संजया होज सङ्ख्या वा वि ।
तं जाइऊण जुज्जइ साहम्मियवग्गहो एसो ।।
1) P काउं सच्च, J संधारण, P साहूणं. 2) J एताओ, P सव्वयं for संजयं. 3) P एताहि. 4) P परेदव्वं, P हरेइ दिन्नं तु. 5) P वेसो जणजंपवणं. 6) J पंच for बंध, P पाय for घाय, J लंपण, J सूलभेताई. 7) P पविजेज. 9) P नियत्ती. 10) J महोवहि, Jom. च, J गोतम. 12) P सुक्खियं. 13) J अणुवीइ अभक्खणं P अभिक्खाण. 14) P भत्तपाणे भुंजणाए, J समितीओ P समिता. 15) J सामं for सामंत, Jom. वग्गहो. 17) J विक्खित्त, P मालेहिं for माणेहिं. 19) P मताइं for मंतयाई. 20) J होहिति P होहित्ति. 21) J संजता, P अट्टया for सड्ढया. 22) P ते
for तं.