SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ( ३३०) ५८ 1 मणुय-सुहाइं जीवो अभिलसइ त्ति धिरत्थु संसारवास्स । अहवा धिरत्थु जीवस्स । अहवा धिरत्थु कम्मस्स । अहवा धिरत्थु रायद्दोसाणं । अहवा धिरत्थु 3 पुणो वि इमस्स बहु- दुक्ख-सहस्साणुभव- णिव्विलक्खस्स णिय-जीवकलिणो, जो जाणंतो वि दुक्खाई, वेएंतो वि सुहाई, बुज्झतो वि धम्मं, वेयंतो 5 वि अहम्मं, पेच्छंतो वि संसारं, अणुभवतो वि वाहि-वियारं, वेवतो वि महाभयं, तह वि पसत्तो भोएसु, उम्मत्तो विसएसु, गव्विओ अत्थेसु, लुद्धो 7 विहवेसु, थद्धो माणेसुं, दीणो अवमाणेसु, मुच्छिओ कुडुंबेसु, बद्धो सिणेहपासेसु, गहिओ माया - रक्खसीए, संजमिओ राय - णियलेहिं, पलित्तो कोव9 महाजलणेण, हीरंतो आसा - महाणइप्पवाहेणं, हिंदोलिज्जतो कुवियप्प-तरंगभंगेहिं, दिण-पक्ख-णक्खत्त - करवत्त - दंतावली - मुसुमूरिओ महाकाल-मच्छु11 वेयालेणं ति । ता सव्वहा एवं ठिए इमं करणिज्जं पव्वज्जं घेत्तूणं उप्पण्णवेरग्गो तव-संजमं करेहामि त्ति चिंतयंतो भणिओ वयंसएहिं । 'कुमार, किं णिमं 13 सत्थ-सरीरस्स ते मुच्छा - वियारो' त्ति । तेण भणियं 'ममं आसि उयरे अजिण्णवियारो, तेण मे एसा भमली जाय' त्ति ण साहिओ सब्भावो वयंसयाणं ति । 15 एवं च वच्चंतेसु दियहेसु अणिच्छंतो वि अहिसित्तो जोयरज्जाभिसेए कुमारो, 1 कुवलयचंद-राइणा भणिओ 'पुत्त, तुमं रज्जे, अहं पुण तुज्झ महल्लुओ त्ति ता 17 करेसु रज्जं' ति । कुमारेण भणियं 'महाराय, अच्छसु तुमं, अहं चेव ताव पव्वयामि' त्ति । राइणा भणियं 'पुत्त, तुमं अज्जवि बालो, रज्ज - सुहं अणुभव, 19 अम्हे उण भुत्त - भोगा । इमो चेय कुलक्कमो इक्खागु-वंस- पुव्व-पुरिसाणं जं जाए पुत्ते अभिसित्ते परलोग-हियं कायव्वं ति । एवं भणियं सव्व-महल्लएहिं । 21 ठिओ कुमारो । राया विणिव्विण्ण-काम-भोगो पव्वज्जाभिमुो संजम-दिण्णमाणसो अच्छिउं पयत्तो कस्स वि गुरुणो आगमणं पडिच्छंतो । 1 1) P मणुसुहाई, P अहिलसइ. 2) P रागदोसाणं. 3) P सहसाणुभव, P णियजीवस्स वलिणो जोणंतो वि. 4) P वेणंतो वि, Jom. वेयंतो वि अहम्मं. 5) J वाधिवियारं. 6) P पमत्तो for पसत्तो, P विम्मत्तो for उम्मत्तो. 7 ) P कुटुंबेसु, P सिणिह. 8) J रक्खसीसु, J रायणिअणेसु. 9) P महाणईपवाहेणं, P वियप्प for कुवियप्प. 10) J णक्खरकरणत्त, P मच्चू. 11) P एवं ट्ठिए. 12 ) P चिंतियंतो, J किंणिमिअं, P किण्णिमसत्थं. 13) J ए for ते, P अउरे for उयरे, J अजिणे. 14 ) P वयंसाण 1. 15) J om. च, J om. अणिच्छंतो वि, J अभिसित्तो. 17) Jom. अहं चेव ताव पव्वयामि त्ति राइणा भणियं पुत्त तुमं. 18 ) P मं for तुमं. 19) J भत्तभोआ, P om. पुव्व. 20) J adds य after अभिसित्ते, J परलोअहिअं, J om. ति, J भणिओ for भणियं. 21) Padds त्ति after कुमारो.
SR No.022709
Book TitleKuvalaymala Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy