________________
५७
(३३०) 1 ता मज्झं चिय विहवे चिरयरयं आसि काल-परिणामं ।
एवं ठियम्मि किं जह अप्पाणं देमि सोयस्स ।। 3 (३३०) ता जं संपइ संपत्त-कालं तं चेय काहामि त्ति आगओ अयोज्झा
पुरवरि, दिट्ठो राया कुवलयचंदो, कुवलयमाला य । साहियं च ताण जहा अहं 5 अमुग-मासे अमुग-दियहे तुम्ह पुत्तो भवीहामि त्ति । ता इमाइं पउमकेसर
णामंकियाइं दिव्वाइं कडय-कोंडल-कंठाभरणादीयाई आभरणाइं गेण्हह । इमाई 7 च मह पसरमाण-बुद्धि-वित्थरस्स परिहियव्वाइं । जेण इमाइं बहु-काल
परिहियाई पेच्छमाणस्स मह जाईसरणं उप्पज्जइ त्ति । पुणो जेण उप्पण्ण-पुव्व9 जाई-सरणो संजाय-वेरग्गो ण रज-सुहे सुट्ठ वि मणं करिस्संति । किंतु भव
सय-सहस्स-दुल्लहे जिण-मग्गे रई करेमि' त्ति भणमाणेण समप्पियाई || आभरणयाई । उप्पइओ य णहयलवह संपत्तो सग्गं । तत्थ य जहा-तव-विहवं
पुणो वि भोए भुंजिउं पयत्तो । एवं च वच्चंतेसु दियहेसु तम्मि चेय पउमकेसर13 देव-दिण्णे ओहि-दियहे उउमईए कुवलयमालाए उप्पण्णो गब्भो । जहासुहं ___ च मणोरह-सय-सएहिं संवड्डिओ । णिय-काल-मासे य संपुण्ण-सयल15 दोहलाए सुकुमाल-पाणि-पाओ जाओ मणिमय-वाउल्लओ विय दारओ त्ति ।
सो य परिवाडीए वड्डमाणो गहियासेस-कला-कलावो पसरमाण-बुद्धि-वित्थरो 17 जाओ । तओ तस्स य से णामं पुव्व-कयं चेय मुणिणा पुहइसारो त्ति । तओ
तस्स समोप्पियाई ताई आभरणाई । ताणि य पेच्छमाणस्स ‘इमाई मए दिट्ठ19 पुव्वाई' ति ईहापूह-मग्गण-गवेसणं कुणंतस्स झत्ति जाईसरणं समुप्पण्णं । तओ ___ संभरिय-पुव्व-दुक्खो मुच्छिओ पडिओ धरणिवट्टे । ससंभमं पहाइएण य सित्तो 21 चंदण-जलेण सहयर-सत्थेणं ति । तओ आसासिओ चिंतिउं पयत्तो । 'अहो, तारिसाइं सग्गे सुहाई अणुभविऊण पुणो वि एरिसाई तुच्छासुइ-णिंदियाइं अइ
1) P विहवो चिरयरं, J आसि परिमाणं. 2) P अत्ताणं. 3) P जं तं for ता जं, P adds कायव्वं before तं चेय, P चेय कहामि, P आउज्झापुरवरि. 5) P om. च, Jadds य before तुम्ह, P om. त्ति, Jom. ता, J adds च after इमाई, P पउमसारणामंकियाइं किं दिव्वाइं. 6) J कणय for कडय, P om. ०भरणा०, J आहरणाई. 7) P om. जेण इमाई. 8) J जातीसरणं, P जाइसरणं उज्जइ त्ति. 9) J जातीसरणो य जातवेरग्गो ण रजसु सुहेसु ठाइ मणं करइस्सं किंतु सयसयसहस्स दुल्लंभे, P जातिसरणो. 10) P जिणमग्गो, P भणमाणे समप्पियाइ आभणयाइं. 11) P om. उप्पइओ य णहयलवहं etc. to समोप्पियाई ताई आभरणाई. 13) J उउमतीए. 15) J कुसुमाल for सुकुमाल. 18) P दिट्ठा पुव्वाई त्ति. 19) P करेंतस्स for कुणंतस्स, P om. झत्ति, J जातीसरणं. 20) J धरणिवढे, J ससंभमपभाइएण, P पहाइएणंमि सित्तो. 22) P पुत्तेणो for पुणो, J om. वि, J तुच्छासुई P वच्छासुति, P om. अइ.