________________
४०
(३२२)
| जं कीरइ सो धम्मो णरवर मह वल्लहो हियए ।। ___णरवइणा चिंतियं । 3 देइ हलं जीयहरं पुहई जीयं च जीवियं धण्णं ।
__ अबुहो देइ हलाई अबुहो च्चिय गेहए ताई ।। 5 अण्णेण भणियं ।
दुक्खिय-कीड-पयंगा मोएऊणं कुजाइ-जम्माई । 7 अण्णत्थ होति सुहिया एसो करुणापरो धम्मो ।।
राइणा चिंतियं । 9 जो जत्थ होइ जंतू संतुट्ठो तेण तत्थ सो सव्वो ।
इच्छइ ण कोइ मरिउं सोउं पि ण जुज्जए एयं ।। 11 अण्णेण भणियं ।
सद्दूल-सीह-रिच्छा सप्पा चोरा य दुट्ठया एए । 13 मारेंति जियाण सए तम्हा ताणं वहे धम्मो ।।
राइणा चिंतियं । 15 सव्वो जीवाहारो जीवो लोयम्मि दिट्ठ-परिणामो ।
जइ दुट्ठो मारिज्जइ तुमं पि दुट्ठो वहं पावं ।। 17 अण्णेण भणियं ।
दहि-दुद्ध-गोरसो वा घयं व अण्णं व किं पि गाईणं । 19 मासं पिव मा भुंजउ इय पंडर-भिक्खओ धम्मो ।।
राइणा चिंतियं । 21 गो-मासे पडिसेहो एसो वजेइ मंगलं दहियं ।
खमणय-सीलं रक्खसु मज्झ विहारेण वि ण कज ।।
3) P देइ बलं जीयहरं पुहविजीवं च. 4) P ताई for ताई. 6) P मो मो ए for मोएऊणं. 7) P अन्नेत्थ, J करुणो परो, P धमो ||. 9) P हो for सो. 10) P सोउ पि ण जुए एयं. 11) P adds पुण before भणियं. 12) P रिंछा, P चोरा या एए ।, J एते ।. 13) P मारंति जिणणसए. 15) P लोगंमि. 16) P मारिज्जर तुम, J तुम पि दिट्ठो वधं, P पावा for पावं ।। 18) P किं पि काईणं. 19) P भुजउ इय
पिंडरवभिक्खवो धंमो. 22) P क्खमणय.