________________
(३२२)
1 पावं डज्झइ मंतेहिँ एत्थ हेऊ ण दीस कोइ । पावो तवेण डज्झइ झाण - महग्गीए लिहियं मे ॥ 3 अण्णेण भणियं ।
झा होइ मोक्खो सो परमप्पा वि दीस तेण । 5 झाणेण होइ सग्गं तम्हा झाणं चिय सुधम्मो || राइणा चिंतियं ।
7 झाणेण होइ मोक्खो सच्चं एयं ति ण उण एक्केण । तव-सील-णियम - जुत्तेण तं च तुब्भेहिं णो भणियं ।। 9 अण्णेण भणियं ।
पिउ-माइ-गुरुयणम्मि य सुरवर - मणुएस अहव सव्वेसु । 11 कवि एसो धम्मो णरवरिंद || णरवइणा चिंतियं ।
13 जुज्जइ विणओ धम्मो की तो गुरु
देवे ।
जं पुण पाव-जणस्स वि अइयारो एस णो जुत्तो ।। 15 अण्णेण भणियं ।
वि अत्थि कोइ जीवो ण य परलोओ ण यावि परमत्थो । 17 भुंजह खाह जहिच्छं एत्तिय - मेत्तं जए सारं ।। राइणा चिंतियं ।
19 जइ णत्थि कोइ जीवो को एसो जंपए इमं वयणं । मूढो णत्थिय-वाई एसो दठ्ठे पि णवि जोग्गो ।। 21 अण्णेण भणियं ।
गो-भूमि-धण्ण-दाणं हलप्पयाणं च बंभण-जणस्स ।
३९
1) P कोति for कोइ. 2) P मुद्धड - जल - वेलवणो पासंडो एस तो रइओ ।। for the line पावो तवेण etc. 3) Jom. भणियं. 4) P विदीसते तेण. 5) J जाणं for झाणं, J adds सुअ before सुधम्मो, P सुधम्मा. 8) P जुत्ते for जुत्तेण. 10) J माउ for माइ, P गुरुजणंमि, Jom. य. 13) J धम्मं, P गुणवएसु देवेसु. 14 ) P ज for जं, J अतियारो. 16 ) J एत्थ for अत्थि, P को वि जीवो. 19) P को एस जपए. 20) J णत्थियवाती, P दट्ठूम्मि विणिजोग्गो. 22) J धम्मदाणं P धणदाणं.