SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ २१ (३१४) 1 तओ पुण भणिउमादत्ता । सुप्रभातं जिनेन्द्राणां धर्मबोधिविधायिनाम् । 3 सुप्रभातं च सिद्धानां कर्णौघघनघातिनाम् ।। सुप्रभातं गुरूणां तु धर्मव्याख्याविधायिनाम् । 5 सुप्रभातं ह्रपुनस्तेषां जैनसूत्रप्रदर्शिनाम् ।। सुप्रभातं तु सर्वेषां साधूनां साधुसंमतम् । 7 सुप्रभातं पुनस्तेषां येषां हृदि जिनोत्तमाः ।। एवं च थुणिऊण कयं कायव्वं । ताव य सजल - जलय-‍ -गंभीर-धीर-पडिसद्द9 संका-विद्धाण-सरोयर-रायहंस-कुल-कलयल- मुहला अप्फालिया पयाणयढक्का । तेण य सद्देण जय-जयासद्द - मुहलो विबुद्धो सव्व-खंधायार-परियणो ।। सामग्गिउं पयत्तो सव्वभंडोवक्खराई । किं च कीरिउं पयत्तं । अवि य कच्छिज्जंति गइंदे, पल्लाणिज्जंति तुरंगमे, भारिज्जंति करहे, भरिज्जंति बइल्ले, जुप्पंति रहवरे, 13 जोइज्जंति सयडे, उट्ठाविज्जंति भारिए, संभाविज्जंति जंपाणिए, संभारिज्जंति I कम्मयरए, संजमिज्जंति भंडयरे, संवेल्लिज्जंति पडउडीओ, परिहिज्जंति समायोगे, 15 घेप्पंति य सर-सरासण - झस - चक्क - कोंतासि - णिवहे पक्कल - पाइक्क - णिवहेणं ति उट्ठेसु वच्च तूरसु गेण्हसु परिसक्क तह पयट्टाहि । 17 उच्छलिए बहल - बोले गोसग्गे तं बलं चलियं ॥ कुवलयमाला वि समारूढा वारुयं करिणि । कुमारो विविविह - तुरय-खर19 खुरग्गुद्दारिय- महियलुच्छलंत - रय- णियर-पूरमाण- दस - दिसामुह णिरुद्धदिणयर-कर-पसर-पसरियंधयार - दुद्दिण - संकास - हरिस-तंडविय-सिहंडि21 कलाव-रेहिरं वणं खणतो गंतुं पयत्तो । अणवरय-पयाणएहिं संपत्तो अत्तणो विसय-संधिं । ताव य महिंद्रेण पेसिओ सिरि-दढवम्मराइणो वद्धावओ जहा 1) J भाणिउमाढत्ता P भणिउमाढत्तो. 2) P धर्मे बोधवि०. 4) P जिनेंद्राणां for गुरूणां. 6) J सर्व्वेषां, P साधुसंमताम्. 7) P येषां हृदि हि जिनोत्तमः । 1. 8) J वयं P कय for कयं, J अवि य for ताव य, P om. one जल, J adds सद्द after पडिस६. 9) P निदाण for विद्दाण, P हंसराय for रायहंस, J कल for कलयल, J पयाणयपयढक्का. 10) P सद्देण जयासद्दमुहलो, P खधावार. 11) P सामग्गिउ पयत्तो, P किं चि for किं च, J पयत्ता 1. 12) P पल्लालिज्जंति. 13) Padds, after जोइज्जंति, भरिउं पयत्तं । etc. to जोइज्जंति, P उवठविज्जंति, J संभारिज्जति जंपाणिए. 14) P भंडागारे for भंडयरे, Padds जंति after संवेलिज्जंति, P समायोगो, Pom. य. 15) Jom. सर, P सज्झस for झस. 16) P उद्धसु वच्चसु तूरसु, J गेहसु परसुव्व चक्कम पयट्ट |. 17) J उच्छलियबहलबोलो, P उउच्छलिए ह बोलो. 18) J वारुअकरिणिं, P करिणीं, J तुरयं. 19) P णिय for णियर, Pom. दस, P दिसिसामुह. 20) P दियर, P om. पसर, P दुद्दिणासंकास, Pom. हरिस, P तड्डविय. 21 ) J कल करेहि खणतो, P ता जणंतो for खणतो, J अत्तो, P अणन्नो for अत्तणो. 22 ) P घाइणो for राइणो.
SR No.022709
Book TitleKuvalaymala Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy