________________
२०
(३१४) । णाइणि-भमराईयं एसा भासा णरिंदाणं ।।
एसो धाउव्वाओ सुंदरि वोच्छामि संपयं एयं । 3 सयलं णरिंद-वायं अहवा को भाणिउं तरइ ।।
(३१४) ताव य पडु-पडह-पडिरव-संखुद्ध-विउद्ध-वण-सावय-सहस्स5 पडिरवुच्छलंत-बहल-हलबोल-हलहलाऊरमाण-दस-दिसं पहयं पाहाउय__ मंगल-तूरं । ताव य णिवडंति तारया, गलियप्पभो णिसाणाहो, ऊसारिजंति 7 दिसि-मुहाई, वड्दए गयणयलं, पणस्सए तिमिरं, अरुणारुणा पुव्व-दिसा,
पलवंति वण-कुक्कुडा,पलायंति रिच्छा, पविसंति गुहासु मइंदा, गुविल9 मल्लियंति वग्घा, करयरेंति सउणया, मूइज्जति घूया, करयरंति रिट्ठा । दिणयर
णरवर-कर-णियर-विलुप्पणा भीय व्व झीण-विमणा पईव-कुडुंबिणो त्ति । 11 एत्थंतरम्मि पढियं बंदिणा । अवि य ।।
णासेंतो तिमिरयं पि विछायइ ससि-बिंबयं । 13 विमलंतो दिसि-मुहाइँ अंधीकरेइ घूयएँ ।।
विहडेतो संगमाई मेलेंतो चक्कवायए । 15 ओलग्गइ भुयणम्मि दिणयर-कर-पब्भारओ ।।
इय एरिसे पभाए णिदं मोत्तूण णाह दइयं व । 17 कीरंतु अवक्खेयं गुरु-देवय-पणइ-कज्जाई ।। ____ इमं च पढियं णिसामिऊण कुमारेण भणियं । 19 सुंदरि एस पभाया रयणी संपयँ गुरु-देव-बंधु-कज्जाई ।
कीरति इमाइँ वणे अच्छउ पासत्थ-उल्लावो ।।' 21 भणमाणा णिम्मल-जल-विमलिय-वयण-कमला पविट्ठा देवहरयं । णमो
जिणाणं' ति भणमाणा पणमिया भगवंताणं कमल-कोमलेसु चलण-जुवलेसु । ___1) J भवणातीयं P भमरादीतं. 2) J धातुव्वातो, J पेच्छामि for वोच्छामि. 3) P अहवा भणिउं. 4) J adds पडिअ before पडु, P संखुव्व J मुद्ध for विउद्ध. 5) P पडिराबुद्धलंद. 6) J गलिअप्पभे, P ऊरिसारिजति. 7) P वट्टए. 8) J रच्छा P तिरिच्छा for रिच्छा, P गुहासु सिंघा गुव्विसंतिमल्लियंति. 9) P करयरंति, J करयरेंति before रिट्ठा. 10) J दीस for भीय, P भीय वज्झीणविमाणा पतीवकुटुंबिणो. 12) J तिमिरचयं, P विच्छाइयससि, Jputs danda after विमलं. 13) J अंधीअरेइ P अधीकरेइ. 14) P विहडतो, J चक्कायए. 15) P ओलगई उअग्गइ, J भुअणयम्मि. 16) P पभाइए, J णिंद for णिई. 17) P कीरओ सच्चक्खेवयं, P पणयकज्जाई. 18) P inter भणियं & कुमारेण. 19) J एसा पभाया, J देवय for देव, P बंधकज्जाई. 20) P जाव संलावो for पासत्थउल्लावो. 21) P om. जल, P विमल for विमलिय, Jom. ति. 22) J जुअलेसु P जुवणेसु.