SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ २०३ (४१३) 1 अवि य । ‘पणमामि तित्थणाहं तित्थे तित्थाहिवं च उसभ-जिणं । 3 अवसेसे तित्थयरे वीर-जिणिंदं च णमिऊणं ।। णमिऊण गणहरिंदे आयरिए धम्मदायए सिरसा । 5 णमिऊण सव्व-साधू चउव्विधाराहणं वोच्छं ।। णाणे दंसण-चरणे विरिया आराहणा चउत्थी उ । 7 णाणे अट्ठ वियप्पा तं चिय वोच्छामि ता णिउणं ।। पढमं काले विणए बहुमाणुवहाण तह य णिण्हवणे । 9 वंजण-अत्थ-तदुभए णाणस्साराहओ तेसु ।। जो काले सज्झाओ सो ण कओ जो कओ अकालम्मि । 11 जं जह-कालं ण कयं तं णिंदे तं च गरिहामि ।। अब्भुट्ठाणं अंजलि आसण-णीयं च विणय-पडिवत्ती । 13 जा ण कयं म्ह गुरूणं तमहं जिंदामि भावेणं ।।। भावेण अणुदिणं चिय एस गुरू पंडिओ महप्पा य । 15 ण कओ जो बहु-माणो मिच्छा हो दुक्कडं तस्स ।। जं जत्थ तवच्चरणं अंगोवंगेसु तह पइण्णेसु । 17 ण कयं उवहाणं मे एण्हि जिंदामि तं सव्वं ।। असुयं पि सुयं भणियं सुयं पि ण सुयं ति कह वि मूढेण । 19 अण्णाए णिण्हवियं तमहं जिंदामि भावेण ।। मत्ता-बिंदु-वियप्पं काउं अण्णत्थ जोडियं अत्थं । 21 वंजण-विवंजणेण य एण्हिं जिंदामि तं पावं ।। अमयप्पवाह-सरिसे जिण-वयणे जं कहा-विमूढेण । 2) P तित्थाहवं. 5) P साहू चउव्विहे रोहणं, J धाराहणा. 6) P विरिय. 8) JP बहुमाणं, J °वधाण. 9) J तदुभये. 10) Jom. जो, J कतो, P om. कओ after जो. 11) P काले, J कओ तं. 12) J णिअय P विण for विणय. 13) P नाणकयं मि for जा etc., J कयं म्ह. 15) P जा बहु दो दुक्कडं for जो etc. 16) P तवतच्चकरं. 19) P अन्नाओ. 20) P ।। मित्ता. 21) J च for य. 22) P सरिसो जिणं वयणं.
SR No.022709
Book TitleKuvalaymala Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy