________________
२०३
(४१३) 1 अवि य ।
‘पणमामि तित्थणाहं तित्थे तित्थाहिवं च उसभ-जिणं । 3 अवसेसे तित्थयरे वीर-जिणिंदं च णमिऊणं ।।
णमिऊण गणहरिंदे आयरिए धम्मदायए सिरसा । 5 णमिऊण सव्व-साधू चउव्विधाराहणं वोच्छं ।।
णाणे दंसण-चरणे विरिया आराहणा चउत्थी उ । 7 णाणे अट्ठ वियप्पा तं चिय वोच्छामि ता णिउणं ।।
पढमं काले विणए बहुमाणुवहाण तह य णिण्हवणे । 9 वंजण-अत्थ-तदुभए णाणस्साराहओ तेसु ।।
जो काले सज्झाओ सो ण कओ जो कओ अकालम्मि । 11 जं जह-कालं ण कयं तं णिंदे तं च गरिहामि ।।
अब्भुट्ठाणं अंजलि आसण-णीयं च विणय-पडिवत्ती । 13 जा ण कयं म्ह गुरूणं तमहं जिंदामि भावेणं ।।।
भावेण अणुदिणं चिय एस गुरू पंडिओ महप्पा य । 15 ण कओ जो बहु-माणो मिच्छा हो दुक्कडं तस्स ।।
जं जत्थ तवच्चरणं अंगोवंगेसु तह पइण्णेसु । 17 ण कयं उवहाणं मे एण्हि जिंदामि तं सव्वं ।।
असुयं पि सुयं भणियं सुयं पि ण सुयं ति कह वि मूढेण । 19 अण्णाए णिण्हवियं तमहं जिंदामि भावेण ।।
मत्ता-बिंदु-वियप्पं काउं अण्णत्थ जोडियं अत्थं । 21 वंजण-विवंजणेण य एण्हिं जिंदामि तं पावं ।।
अमयप्पवाह-सरिसे जिण-वयणे जं कहा-विमूढेण ।
2) P तित्थाहवं. 5) P साहू चउव्विहे रोहणं, J धाराहणा. 6) P विरिय. 8) JP बहुमाणं, J °वधाण. 9) J तदुभये. 10) Jom. जो, J कतो, P om. कओ after जो. 11) P काले, J कओ तं. 12) J णिअय P विण for विणय. 13) P नाणकयं मि for जा etc., J कयं म्ह. 15) P जा बहु दो दुक्कडं for जो etc. 16) P तवतच्चकरं. 19) P अन्नाओ. 20) P ।। मित्ता. 21) J च for य. 22) P सरिसो जिणं वयणं.