________________
२०२
(४१३)
1 कालास-मीस-गलियं जच्च-सुवण्णं ठियं तत्थ ।।
एत्थंतरे विउद्धो भगवं पडु-पडह-संख-सद्देहिं । 3 साहसु सुमिणस्स फलं संपइ किं एत्थ भवियव्वं ।।' ___ भगवया भणियं ।
. 5 भद्दमुह एस सुमिणो साहइ सम्मत्त-चरण-दिक्खाए ।
केवल-णाणं सिद्धी सासय-सुह-संगमं अंते ।। 7 कालायसयं कम्म जीयं कणयं च मीसियं तत्थ ।
झाणाणलेण धमिउं सुद्धो जीवो तए ठविओ ।। 9 अण्णं च तुम ऍरिसो चरिम-सरीरो य एत्थ उप्पण्णो ।
कुवलयमाला-जीवो देवो देवत्तणाओ तुमं ।। 11 सव्वं च तस्स कहियं मायाइच्चादि-देव-पजतं ।
सव्वे ते पव्वइया तुम्ह सहाया इमे पेच्छ ।।' 13 इमं च वुत्तंतं णिसामिऊण भणियं महारह-कुमारेण भगवं, जइ एवं तो विसमो
एस चित्त-तुरंगमो' । 'किं विलंबेसि' त्ति भणिए भगवया गणहारिणा दिक्खिओ 15 जहा-विहिणा महारह-कुमारो त्ति । मिलिया य ते पंच वि जणा अवरोप्पर __जाणंति जहा 'कय-पुव्व-संकेया सम्मत्त-लंभे अम्हे' ति । एवं च ताण भगवया 17 जिणयंदेण समं विहरमाणाणं वोलीणाई बहुयाई वासाई ।
(४१३) साहियं च भगवया सव्वण्णुणा मणिरह-कुमार-साहुणो जहा 19 ‘तुज्झ थोवं आउयं ति जाणिऊण जहासुहं संलेहणा-कम्म पडिवज्जिऊण
उत्तिम-ठाणाराहणं' ति । तओ मणिरहकुमारो वि ‘इच्छं' ति अणुमण्णमाणेण 21 समाढत्ता चउ-खंधा आराहणा काउं । कय-संलेहणा-कम्मो दिण्णालोयण___ वित्थरो णिसण्णो तक्कालप्पाओग्गे फासुय-संथारए, तत्थ भणिउं समाढत्तो ।
1) J कालायसमीसयं गलियं, P om. कालासमीसगलियं (emended), P सुवणहियं तत्थ. 3) P सुविणस्स. 5) P सुविणो, P दिक्खाया. 6) P नाणसिद्धी. 7) P कालाययं, J मेल्लिअं for मीसियं. 8) P सुद्धिय for धमिउं, P ठुविओ. 9) P चरिमो for एरिसो. 10) P देवा देवत्तणाउ तुम. 12) Pom. ते, J पव्वइता, P पेच्छा. 13) P त for च, J वुत्तं for वुत्तंतं, P adds च after भणियं, J ता for तो. 14) P क विलंबसि. 15) J जहाविहाणं, Jom. य, P जणो. 16) P जाणति, Jणेण for ताण. 19) J थोअं, P जाणिऊण अम्हासुहं, J पव्वज्जिऊण. 20) J उत्तम, P ट्ठारोहणं, P तव for तओ, P मणिरह साहुणोवि, P अण्णुमण्ण०. 21) P समाढत्तो, Jआराधणा P आराहणं, P कयसंमोहणाकंमो, P लोयणाविलोयणा वित्थारो. 22) P तक्कालपओगे, J तत्थ य भणिउमाढत्तो.