SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १६७ (३९३) । 'भो भो दिव्वो सि तुमं केण व कज्जेण एसि मह पास । किं च इमं वेरग्गं अणुदियहं पढसि मह पुरओ ।।' 3 दिव्वेण भणियं । 'तुज्झ हिययम्मि णरवर जइ किंचि कुऊहलं पि ता अस्थि । 5 णीहरिऊणं पुच्छसु पायाल-घराओ सव्वण्णू ।।' __ कुमारेण भणियं । 7 ‘किं पायाल-घरमिणं केत्तिय-कालं च मज्झ वोलीणं । कत्तो वच्चामि अहं सव्वण्णू कत्थ दट्ठव्यो ।।' 9 तेण भणियं । ‘एयं पायाल-घरं बारस-वासाइँ तुज्झ एयम्मि । || एएण णीहि दारेण पेच्छसे जेण सव्वण्णू ।।' ___भणिए समुट्ठिओ पास-परिवत्तमाण-विलासिणी-गुरु-णियंब-बिंबयड-मणि13 मेहला-णिबद्ध-किंकिणी-जाल-माला-रवारद्ध-संगीय-पूरिज्जमाण-पायाल भवणोयरो वइरगुत्त-कुमारो पायवडणुट्ठियाहिं विण्णत्तो सव्वाहिं । ‘देव, 15 जं सुपुरिसाण हियए कह वि तुलग्गेण संठियं किंचि । तं तेहिँ अवस्सं चिय वीर तह च्येय कायव्वं ।। 17 ता को तीरइ काउं आणा-भंग णरिंद देवस्स । होउ तुह कज्ज-सिद्धी एक अब्भत्थणं सुणसु ।। 19 जह पढम पडिवण्णो सुपुरिस पुरिसेहिँ जो जणो कह वि । सो तेहिँ तह च्चिय आयरेण अंते वि दट्ठव्वो ।। 21 अण्णं च देव, किं ण णिसुयं तुम्हेहि णीदि-सत्थेसु । सत्संगतमार्येषु अनार्ये नास्ति संगतम् । 4) J कुतूहलं P कुऊहलं. 11) P एतेण, P सव्वन्नू. 12) J णियंबयड. 13) P रवाबद्ध, P पाणंयाल. 14) P पायवडणोणयाहिं. 15) P सुवुरिसाण. 16) J तव for तह. 17) J भंगो, P तुम्हाण for देवस्स. 18) P कुणसु for सुणसु. 19) P पुरिसेण जो. 20) P आयरेहिं. 21) P तुब्भेहिं नीइसत्थेसु.
SR No.022709
Book TitleKuvalaymala Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy