________________
(६२) । जइ सच्चं चिय तुरओ पहार-वियलो पडेज्ज महि-पीढे ।
अह होज्ज को वि अण्णो पहओ पयडेज णिय-रूवं ।।' 3 एवं च परिचिंतिऊण कुमारेण समुक्खया जम-जीह-संणिहा छुरिया । णिवेसिओ ___ य से णियं कुच्छि-पएसे पहरो कुमारेण । तओ 5 णिवडत-रुहिर-णिवहो लुलंत-सिरि-चामरो सिढिल-देहो ।
गयणयलाओं तुरंगो णिवडइ मुच्छा-णिमीलियच्छो ।। 7 थोवंतरेण जं चिय ण पावए महियलं सरीरेण ।
ता पासम्मि कुमारो मच्चु व्व तेण से पडिओ ।। 9 तुरओ वि णीसहंगो धरणियलं पाविऊण पहरंतो ।
मुसुमूरियंगमंगो समुज्झिओ णियय-जीएण ।। 11 तओ तं च तारिसं उज्झिय-जीवियं पिव तुरंगमं पेच्छिऊण चिंतियं कुमारेण ।
‘अव्वो विम्हयणीयं जइ ता तुरओ कहं च णह-गमणो । 13 अहवा ण एस तुरओ कीस विवण्णो पहारेण ।।'
(६२) तओ जाव एवं विम्हय-खित्त-हियओ चिंतिउं पयत्तो, ताव य णव15 पाउस-सजल-जलय-सद्द-गंभीर-धीरोरल्लि-महरो समुद्धाइओ अदीसमाणस्स
कस्स वि सद्दो । 'भो भो, णिम्मल-ससि-वंस-विभूसण कुमार-कुवलयचंद, 17 णिसुणेसु मह वयणं ।
गंतव्वं ते अज्ज वि गाउय-मत्तं च दक्खिण-दिसाए । 19 तत्थ तए दट्ठव्वं अइट्ठ-पुव्वं च तं किं पि ।।' ___ इमं च सोऊण चिंतियं कुमार-कुवलयचंदेण । 'अहो, कहं पुण एस को वि 21 णाम गोत्तं च वियाणइ महं ति । अहवा कोइ एस देव्वो अरूवी इह-ट्ठिओ ___विय सव्वं वियाणइ । दिव्व-णाणिणो किर देवा भवंति' त्ति । भणियं च
1) P विहलो, P वीढे. 2) P कोइ. 3) P जमह for जम, P विवेसिओ सो निद्दयं. 4) P पहारो. 5) J ललंत सिअचा०. 6) J गयणाओ. 7) P थोयंतरेण इच्चिय. 8) P मच्छु, JP तेण. 9) P वी for वि, P पहहरत्तो. 11) P जीयं, P om. पिव, P om. चिंतियं. 12) J ताओ for ता, Jom. तुरओ. 14) P एव, P repeats पयत्तो. 15) P अदीणमा. 16) P om. कस्स, P सद्दा, P वीस for वंस. 17) P निसुणे सुहवयणं. 19) P तत्थु तए, P अदिट्ठ. 20) J कुमारेण for कुमार, P एयं for एस, J कोवि for कोइ. 21) P अरूई रूहट्ठिओ ट्ठवे सव्वं. 22) P एवंविहा for देवा.