________________
(४७)
४१
1 तह वि दिज्जंति महामणि - णिहाए, विक्खिप्पिज्जंति थोर - मुत्ताहले, अवमण्णिज्जंति दुगुल्लय-जुवलए, उज्झिज्जंति रल्लय-कवलए, फालिज्जंति 3 कोमले णेत्त - पट्टए, णियंसिज्जंति चित्त - पडिणिहाए, पक्खिविज्जंति सुवण्णचारिमे, पसाहिज्जंति कडय - कोंडले, अवहत्थिज्जंति कणय - कलधोय-थाल5 संकरे, कणच्छिज्जंति वाम - लोयणद्धंत-कडच्छिएहिं दीणार - णाणा-रूवयकरंबय-कयारुक्केर त्ति । अवि य ।
7
तं णत्थि जं ण दिज्जइ णूणमभावो ण लब्भए जं च ।
ण य दिज्जइ ण य लब्भइ एक्कं चि णवर दुव्वयणं ।।
णच्चइ णायर-लोओ हीरइ उवरिल्लयं सहरिसाहिं । अण्णोण - बद्ध-रायं रायंगणयम्मि विलयाहिं ||
9
11 (४७) जावय एस वुत्तंतो तावय राइणा सद्दाविओ सिद्धत्थ-संवच्छरिओ । आएसाणंतरं च समागओ धवल - जुवलय - णियंसणो वंदिय-सिद्धत्थ-रोयणा13 रेहिर- मुह-मियंको हरियाल - हरिय- ( हरियाले फुडं दुव्वंकुरं ) पवित्तुत्तमंगो ।
आगंतूण य उण्णामिय-दाहिण-करयलेणं सत्थिकारिओ राया, वद्धाविओ पुत15 जम्मब्भुदएणं । उवविट्ठो य परियणोवणीए आसणे त्ति । तओ भणियं राइणा
'भो भो महासंवच्छर, साह कुमारस्स जम्म - णक्खत्तस्स गहाणं दिट्ठि' त्ति । 17 संवच्छरेण भणियं 'देव, जहाणवेसि त्ति, णिसुणेसु संवच्छरो एस आणंदो, उर्दू सरय-समओ, मासो कत्तिओ, तिही विजया, वारो बुहस्स, णक्खत्तं हत्थो, 19 रासी कण्णो, सुकम्मो जोगो, सोम-ग्गह- णिरिक्खियं लग्गं, उच्च-ट्ठाण -ट्ठिया सव्वे वि गहा । उड्ढ-मुहा होरा, एक्कारस-ठाण-ट्ठिया सुहयरा पाव-गहय त्ति । 21 अवि य ।
गह-रासि-गुणम्मि सुहे जाओ एयम्मि एरिसे जेण ।
1) P विक्खिप्पंति. 2) P कंबलय. 3) J कोमल, P नेत्तवट्टए तियसिज्जंति, P • चित्तवडि, P सुवण्णवारिमे. 4) P कणयकणाहायथालसक्कारे. 6 ) J रुक्केरोत्ति P ॰क्कयारुक्केवंति. 7) P जिज्जइ, J • मभावे. 8) J एक्कच्चिय, Pनवरि. 11) Pom. सिद्धत्थ. 12) J om. च, J आगओ P समागतो, P धोयधवलंसुय for धवल etc, J वंदिया, P सिद्धरोवणा. 13) J हरिताल हरिआले फुडं दुव्वंकुरं । अवित्तुत्त P हरियालहरियहरियालिया फुडं कुरु पवित्तुत्त ० . 14 ) P एन्नामिय. 15) J ॰वणिए, 17 ) P जहाणवसे त्ति, P संवत्सरो, P उऊ. 18) P कत्तिगोत्तिही, P बुद्धवारो for बुहस्स. 19) J सुक्कम्मो, P निरक्खियं. 20 ) P सव्वगहा, P ट्ठाण, P॰ग्गह त्ति.