________________
(४१)
1 णिक्तो बाहिरोवत्थाण-भूमि, णिसण्णो तविय-तवणिज्ज-रयण-विणिम्मविए,
महरिहे सीहासणे । आसीणस्स य आगया सुर-गुरु-सरिसा मंतिणो, उवविठ्ठा 3 कण्ण-णरिंदस्स व महाणरिंदा, पणमंति दुगइय-सरिसा महावीरा, उग्गाहेंति
आऊ-सत्थं धण्णंतरि-समा महावेजा, सत्थिकारेंति चउवयण-समा 5 महाबंभणा, सुहासणत्था वास-महरिसि-समा महाकइणो, विण्णवेंति छम्मुह
समा महासेणावइणो, पविसति सुक्क-सरिसा महापुरोहिया । णिय-कम्म7 वावडाओ अवहसिय-सुर-सुंदरी-वंद्र-लायण्णाओ वारविलासिणीओ त्ति ।
केएत्थ पायय-पाढया, केइत्थ सक्कय-पाढया, अण्णे अवब्भंस-जाणिणो, 9 अण्णे भारह-सत्थ-पत्तट्ठा, अण्णे विसाहिल-मय-णिउणा, अण्णे इस्सत्थ
सत्थ-पाढया, अण्णे फरावेड्ड-उवज्झाया, अण्णे प्रिया-पवेस-पविठ्ठा, अवरे 11 बाणय-सत्ति-चक्क-भिंडिमाल-पास-जुद्ध-णिउणा, अण्णे पत्त-छेज्ज-पत्तट्ठा,
अण्णे चित्तयम्म-कुसला, अण्णे हय-लक्खण-जाणिणो, अण्णे गय13 लक्खणण्णू, अण्णे मंतिणो, अण्णे धाउ-वाइणो, अण्णे जोइसिणो, अण्णे उण ___ सउण-सत्थ-पाढया, अण्णे सुविणय-वियाणया, अण्णे णेमित्तिय त्ति । अवि 15 य ।
सा णत्थि कला तं णत्थि कोउयं तं च णत्थि विण्णाणं । 17 जं हो तत्थ ण दीसइ मिलिए अत्थाणिया-मज्झे ।।
(४१) तओ तम्मि एरिसे वासव-सभा-संणिहे मिलिए महत्थाणि-मंडले 19 भणियं राइणा । 'भो भो मंतिणो, अज्ज एरिसो एरिसो य सुविणो देवीए दिट्ठो __पच्छिम-जामे, ता एयस्स किं पुण फलं' ति । तओ भणियं सुविण-सत्थ21 पाढएहिं । 'देव, एयं सुविणय-सत्थेसु पढिज्जइ जहा किर महा-पुरिसजणणीओ ससि-सूर-वसह-सीह-गय-प्पमुहे सुमिणे पेच्छंति, तेण एयस्स
1) P भूमी, P तविणिच्छो, P विणम्मविह महरिह. 3) P नरिंदसमा महा०, P महा for महावीरा. 4) P आउसत्थं. 5) P बंभणो. J महारिसि, P om. समा. 7) J वंद्रं P विंद, Jणीयण्णाओ. 8) P केइय पाइय, P om. के इत्थ सक्कयपाढवा, P अवभंस. 9) P भरह, P ईसत्थत्थपाढया. 10) Jom. अण्णे फरावेड्डउवज्झाया. 11) J कय for बाण, P भिंडिला. 12) P गयलक्खणं अन्ने. 13) Jom. उण. 14) P वाढवा अन्ने सुविणसत्थ, J वीणया for विया०, P नेमित्तय. 17) P हो जत्थ, P अत्थाणमज्झमि. 18) P सन्निभे, P मंडवे. 19) J om. य, P ०देवीए पच्छिमजामे दिट्ठो, 20) J पुण हलन्ति, J सुमिण, Jom. सत्थ, P सुमिणसत्थे. 22) J तेणेयस्स.