________________
(३९) 1 पल्हत्थ-दुद्ध-धवलं अह हसियं दियह-लच्छीए ।।
(३९) तओ एयम्मि एरिसे अवसरे धोव-धवल-पडच्छाइए सुवित्थिपणे 3 पल्लंके पसुत्ता दुद्ध-धवल-जल-तरल-कल्लोल-माला-पव्वालिए खीरोय
सायरुच्छंगे व्व लच्छी पियंगुसामा देवी सुविणं पेच्छइ । तं च केरिसं । .. 5 जोण्हा-पवाह-णीरोरु-पूर-पसरत-भरिय-दिसियकं ।
पेच्छइ कुमुयाणंदं सयलं पि कलंक-परिहीणं ।। 7 अह बहल-परिमलायड्डियालि-हलबोल-णिब्भर-दिसाए ।
कुवलयमालाएँ दढं अवगूढं चंदिमा-णाहं ।। 9 तओ जावय इमं पेच्छइ तावय पहय-पडु-पडह-पडिरव-संखुद्ध-विउद्ध
मंदिरुज्जाण-वावी-कलहंस-कंठ-कलयलाराव-रविजंत-सविसेस-सुइ-सुहेणं 11 पडिबुद्धा देवी । पाहाउय-मंगल-तूर-रवेणं पडिबुज्झिऊण य णियय___ भावाणुसरिस-सुमिण-दसण-रस-वस-पहरिसुच्छलंत-रोमंच-कंचुव्वहण-पहाए 13 देवीए आगंतूण विणओणय-उत्तमंगाए साहियं महाराइणो जहा-दिट्ठ महा___ सुविणयं ति । तओ राया वि हियय-ट्ठिय-संवयंत-देवी-वर-प्पसाओ अमय15 महासमुद्दे विय मजमाणो इमं भणिउमाढत्तो । 'पिए, जो सो रायसिरीए भयवईए
तुह दिण्णो पुत्त-वरो सो अज्ज णूणं तुह उदरत्थो जाओ' त्ति । तओ देवीए 17 संलत्तं । ‘महाराय, देवयाणं अणुग्गहेणं लच्छीए वर-प्पसाएणं गहाणं
साणुकूलत्तणेणं गुरुयण-आसीसाए तुह य प्पभावेणं एवं चेय एयं इच्छियं मए 19 पडिच्छियं मए अणुमयं मए पसाओ महं' ति भणमाणी णिवडिया राइणो
चलण-जुयलए त्ति । 21 (४०) तओ राया कयावस्सय-करणीओ महिऊण सुर-संघं दक्खिऊण
य दक्खिणिज्जे पूइऊण पूयणिज्जे संमाणिऊण संमाणणिजे वंदिऊण वंदणिज्जे ___1) P हच्छीए (-- इत्थीए?). 2) P धोइ, P पडवच्छाइइए, P सुविच्छिण्ण. 4) P सुमिणं. 5) P खीरोरु. 6) P सयणं पि. 7) P अइ for अह. 8) P अवऊढं. 9) P जाव इम, Jom. पहय, P विउद्धसुद्धमंदिरुज्जाणो वावि. 11) P पहाओ य ।. 12) P सरस०, P कंचउव्वहणरोहाए. 13) P गंतूण विणयावणउत्तमंगाण. 14) J हियअट्ठियमहासंवयंत वर०, P पसाउ त्ति. 15) P मज्जमाणा, J भणिउं समाढत्तो, P भगवईए. 16) P अजुत्तणं, P उअरत्थो. 17) P संलत्ति, P अणुग्गहो णं लच्छीय वरप्पहाणेणं महणाणं साणु०. 18) P गुरूणं आ०, J चेव. 19) P मे for मए, J पसाओ त्ति महं, Jom. राइणो. 20) J जुवलत्ति. 22) Jom. य, P दक्खीणिज्जे, P पूइणिज्जे.