________________
(३७)
३३
1 णिय-कुल-माणक्खंभो दिज्जउ मह पुत्तओ एक्को' ।।
तओ सपरिहासं सिरीए संलत्तं । ‘महाराय, किं कोइ मम समप्पिओ तए पुत्तओ 3 जेणेवं मं पत्थेसि' । भणियं च राइणा ‘ण समप्पिओ, णिययं चेय देसु' त्ति ।
लच्छीए भणियं 'कुओ मे पुत्तओ' त्ति । तओ राइणा ईसि हसिऊण भणियं 5 ‘देवि, भरह-सगर-माहव-णल-णहुस-संधाइ-दिलीप-प्पमुह-सव्व-धरा
मंडल-पत्थिव-सत्थ-वित्थय-वच्छत्थलाभोय-पल्लंक-सुह-सेजा-सोविरीए 7 तुह एक्को वि पुत्तो णत्थि' त्ति । संलत्तं सिरीए ‘महाराय, कओ परिहासो । __रूएण जो अणंगो दाणे धणओ रणम्मि सुरणाहो । 9 पिहु-वच्छो मह वयणेण तुज्झ एक्को सुओ होउ' ।।
त्ति भणिऊण अदंसणं गया देवी। 11 (३७) णरवई वि लद्ध-रायसिरी-वर-प्पसाओ णिग्गओ देवहरयाओ । ___ तओ पहाय-सुइ-भूओ महिऊण सुर-संघ, पणमिऊण गुरुयणं, दक्खिऊण 13 विप्पयणं, संमाणिऊण पणइयणं, सुमरिऊण परियणं, कं पि पणामेणं, कं पि
पूयाए, कं पि विणएणं, कं पि माणेणं, कं पि दाणेणं, कं पि समालिंगणेणं, 15 कं पि वायाए, कं पि दिट्ठीए, सव्वं पहरिस-णिब्भरं सुमुहं काऊण णिसण्णो
भोयण-मंडवे । तत्थ जहाभिरुइयं च भोयणं भोत्तूण आयंत-सुइ-भूओ णिग्गओ 17 अब्भतरोवत्थाण-मंडवं । तत्थ य वाहित्ता मंतिणो । समागया कय-पणामा य
उवविठ्ठा आसणेसुं । साहिओ य जहावत्तो सयलो सिरीए समुल्लावो । तओ 19 भणियं मंतीहिं 'देव, साहियं चेय अम्हेहिं, जहा
जावय ण देति हिययं पुरिसा कज्जाइँ ताव विहडंति । 21 अह दिण्णं चिय हिययं गुरुं पि कजं परिसमत्तं ।। ___तं सव्वहा होउ जं रायसिरीए संलत्तं' ति ।
1) P मह पोत्तओ, P कोवि. 2) P तओ for तए. 3) J ममं for मं, P चेव, 4) P पुत्तिउ, P विहसिऊण. 5) J महवि for माहव, J मंधाई P मंधाय, P दिलीपपमुह. 6) P सेजो. 7) P तु for तुह, P om. त्ति, P हासो । अहवा. 8) P रूवेण, P दाणेण धणउरंमि. 9) P वच्छ मज्झ व०, J होहि. 11) P सिरि. 13) P किं for कं (throughout). 14) Jom. कं ( P किं) पि दाणेणं. 15) P निब्भरसमुहं काऊणं. 16) P रुइअं जहारुहं च भुत्तूण भोयण, J सुभूई. 17) J तत्थ वाहराविता, P य आसीणा आसणेसु ।. 18) J साहियं च जहावित्तं, P om. सयलो, P सिरिए, J सहमुल्लावो. 19) P om. देव, P चेहिं for चेय. 20) P नंदेति. 21) P विय for चिय. 22) P ता for तं, J om. ति.