________________
३२
(३६) 1 रव-सद्द-गब्भिणं काउं थंभिओ से दाहिणो भुयादंडो । उण्णामिय-वयणेण णियच्छियं राइणा, जाव पेच्छइ
वयण-मियंकोहामिय-कमलं कमल-सरिच्छ-सुपिंजर-थणयं । थणय-भरेण सुणामिय-मज्झं मज्झ-सुराय-सुपिहुल-णियंबं ।। पिहुल-णियंब-समंथर-ऊरुं ऊरु-भरेण सुसोहिय-गमणं । गमण-विराविय-णेउर-कडयं णेउर-कडय-सुसोहिय-चलणं ।। ति ।
अवि य । भसलालि-मुहल-हलबोल-वाउलिज्जंत-केसरुप्पीले । 9 कमलम्मि पेसियच्छिं लच्छी अह पेच्छइ णरिंदो ।।
दळूण य अवणउत्तमंगेण कओ से पणामो। 11 (३६) भणियं च रायलच्छीए ‘भो भो णरिंद, अणेय-पडिवक्ख___ संदणुद्दलण-पउर-रिउ-सुंदरी-वंद्र-वेहव्व-दाण-दक्खं कीस एयं तए खग्ग13 रयणं जयसिरि-कोमल-भुय-लयालिंगण-फरिस-सुह-दुल्ललिए णिय
खंधराभोए आयासिज्जई' । तओ णरवइणा भणियं देवि, जेण तिरत्तं मम 15 णिरसणस्स तह वि दसणं ण देसि त्ति । तओ ईसि-वियसिय-सिय-दसण
किरण-विभिजंताहर-रायं भणियं रायसिरीए 'अहो महाराय दढवम्म, तिरत्तेणं 17 चिय एस एरिसो तवस्सी असहणो संवुत्तो' । भणियं च राइणा ‘देवि,
मण्णइ हु तण-समाणं पि परिभवं मेरु-मंदर-सरिच्छं । 19 को वि जणो माण-धणो अवरो अवरो च्चिय वराओ ।।
तओ भणियं रायलच्छीए ‘सव्वहा भणसु मए किं कजं' ति । राइणा भणियं 21 ‘देवि,
सव्व-कलागम-णिलओ रज-धुरा-धरण-धोरिओ धवलो ।
1) P om. काउं. 2) P य नियच्छियं, P जा for जाव. 3) P मिणयको॰, P सपिंजर. 5) P सुमंथरऊरं. 6) P विराइय. 8) J भमरालि, P रुप्पीलो. 10) J अवणवुत्त०. 12) P मद्दलुद्दलण, P चंद्रलेहव्व. 13) P जयसिरी. P लुय for भुय, J फरस, P om. सुह, P नियकंधरा०. 14) P जेणं, P om. मम, P तहा वि, P विहसियदसण. 16) P विहिजता, P om. राय०, P दढधम तिरत्तेरणं चिय परिसो तं सि असहणो जाओ ।. 18) P य for हु, P तणय, P जीवियं for परिभवं, P मंदिर. 21) P देवि सुणसु सव्व०. 22) P धारिओ.