________________
(२९)
1 त्ति । तीए ससंभमं भणियं 'देव, कोवहरयं पविट्ठ' त्ति । गओ कोवहरयं ।
दिट्ठा य णेण देवी उम्मूलिया इव थल-कमलिणी, मोडिया इव वण-लया, 3 उक्खुडिया इव कुसुम-मंजरी । पेच्छमाणो उवगओ से समीवं । तओ पट्टसुय
मसूरद्धंत-णिमिय-णीसह-कोमल-करयला गुरु-घण-जहण-भरुव्वहण5 खेय-णीसास-णीसहा सणियं सणियं अलसायमाणी अब्भुट्ठिया आसणाओ
। दिण्णं च राइणो णिययं चेय आसणं ति । उवविठ्ठो राया देवी य । 7 (२९) तओ भणियं च राइणा 'पिए पिए अकोवणे, कीस एयं अकारणे
चेय सरय-समयासार-वारि-धारा-हयं पिव पल्हत्थं कोमल-बाहु-लइया9 मुणाल-णालालीणं समुव्वहसि वयण-कमलयं ति । कीस एयं अणवरय-बाह
जल-पवाह-णयण-पणाल-णाल-वस-पव्वालियं पिव थणवढं समुव्वहसि । 11 णाहं किंचि अवराह-ट्ठाणमप्पणो संभरामि त्ति । ता पसिय पिए, साह किं तुब्भ ___ण संमाणिओ बंधुयणो, किं वा ण पूईओ गुरुयणो, किं ण महिओ सुर-संघो, 13 किं वा ण संतोसिओ पणइ-वग्गो, अहवाविणीओ परियणो, अहवा पडिकूलो ___ सवत्ती-सत्थो त्ति । सव्वहा किं ण पहुप्पइ मए भिच्चम्मि य पिययमाए, जेण 15 कोवमवलंबिऊण ठियासि त्ति । अहवा को वा वियड-दाढा-कोडि-कराल
भीम-भासुरं कयंत-वयण-मज्झे पविसिऊण इच्छइ । अहवा णहि णहि, जेण 17 तुम कोविया तस्स सुवण्णद्ध-सहस्सं देमि । जेण कोवायंब-णयण-जुवलं
सयवत्त-संपत्ता-इरित्त-सिरी-सोहियं किंचि णिवोल्लियाहर-दर-फुरंत-दंत19 किरण-केसरालं कजल-सामल-विलसमाण-भुमया-लया-भमर-रिंछोलि-रेहिरं
चारु-णयण-कोस-बाह-जल-महु-बिंदु-णीसंदिरं अउव्व-कमलं पिव अदिट्ठ21 उव्वयं मम दंसयंतेण अवकरेंतेणावि उवकयं तेण ।
(३०) तओ ईसि-वियसिय-विहडमाणाहरउडंतर-फुरंत-दंत-किरण
1) J भणियं ति, P पवितॄत्ति. 2) P om. थल, P इव चलयणया, P डियाउ. 3) Jom. से, P सूरयद्धं०. 4) P करलया, Jom. घण, P खेय, P णीसास twice. 5) P •णियमल०, J णियं. 6) P om. चेय, P ति. 7) Jom. च, J कोवणे. 9) P नालालीलं, P कयण, J व्यन्ति ।. 10) P प्पवाहप्पवाह, P प्पणाल, P नालयसरपव्वा०, P वट्टमुव्व०. 11) P रावि त्ति, J तुम ण P तुह न. 12) J •अणो P जणो for यणो in both places, JP किण्ण, P सुरं. 13) P ता for वा, P पणय, P आउण for अहवा०, P अह प०. 14) P सवत्ति, J किण्ण P किं वा ण, P om. य. 15) P om. त्ति, P चियड. 16) P मज्ज. 17) J सुवण्णट्ठ, J कोवासंयंवण• P व्यंचण०, P जुयलं. 18) P सयपत्त, J सिरि, J हरहर P हरंत for हर, P om. दर. 19) P विमलस०, P नुमयालिया JP रिच्छोलि. 20) P कोवसवाह, P निसं०. 21) P पुव्वं for उव्वयं, J अपकरेंते. P अवकारते.. 22) P विहसिय, J •उटुंतर.