________________
(२८) 1 समय-ससि-दोसिणा-पवाह-पूर-पव्वाल-धवला इव छण-राई सुमंगला णाम
राइणो अंतेउर-महत्तरि त्ति । दिट्ठा य राइणा पोढ-रायहंसी विय ललिय-गइ3 मग्गा । आगंतूण य ताए सविणयं उवरिम-वत्थद्धत-ठइय-वयणाए वर-रयण
कोंडलालंकिए विविह-सत्थत्थ-वित्थर-सयण्णे दाहिण-कण्णे किं पि साहियं । 5 साहिऊण णिक्खंता । तओ राया वि किंचि विभाविज्जमाण-हिययभंतर
वियंभंत-वियप्पणा-सुण्ण-णयण-जुयलो खणं अच्छिऊण विसज्जियासेस7 णरिंद-लोओ समुट्ठिओ आसणाओ, पयट्टो पियंगुसामाए वास-भवणं ।
(२८) चिंतियं च णरवइणा 'अहो इमं सुमंगलाए साहियं जहा किर अज्ज 9 देवीए पियंगुसामाए सुबहु पि रुण्ण-माणाए अलंकारो विय ण गहिओ आहार
वित्थरो, अमाणो विय अवलंबिओ चिंता-भारो, परिमलिय-पत्त-लेक्खं पिव 11 विच्छायं वयण-कमलयं, माणसं पिव दुक्खं अंगीकयं मोणयं ति । किं पुण
देवीए कोव-कारणं हवेज' त्ति । अहवा सयं चेव चिंतेमि । 'महिलाणं पंचहिं 13 कारणेहिं कोवो संजायइ । तं जहा । पणय-खलणेणं, गोत्त-खलणेणं,
अविणीय-परियणेणं, पडिवक्खकलहणेणं, सासु-वियत्थणेणं ति । तत्थ ताव 15 पणय-क्खलणं ण संभाविज्जइ त्ति । जेण मह जीवियस्स वि एस चेय सामिणी. ___ अच्छउ ता धणस्स त्ति । अह गोत्त-खलणं, तं पि ण । जेण इमीए चेय गोत्तेण 17 सयलमंतेउरिया-जणमहं सद्देमि त्ति । अह परियणो, सो वि कहिंचि मम वयण
खंडणं कुणइ, ण उण देवीए त्ति । पडिवक्ख-कलहो वि ण संभाविज्जइ । जेण 19 सव्वो चेय मम भारियायणो देवयं पिव देवी मण्णइ त्ति, तं पि णत्थि । सेसं
सासू-भंडणं, तं पि दूराओ चेव णत्थि । जेण अम्ह जणणी महाराइणो 21 अण्णारुहिय देवी-भूय त्ति ता किं पुण इमं हवेज्ज' । चिंतयंतो संपत्तो देवीए वास-भवणं, ण उण दिट्ठा देवी । पुच्छिया एक्का विलासिणी ‘कत्थ देवि'
1) P पच्छालण. 2) J महंतेउर महंतारिअत्ति । P om. य. 3) ठइय in J looks like a later coreection, P ठुइय, P णाए व वर. 4) J कोण्डला० P कुंडला०. 5) P किं
वि०. Jom. वि. 6) J विअंभंत ommitted by p P०प्पणसन्न०.7p समवट्रिओ. 8) J इमं मम सु. 9) P भत्त for रुण्ण. 10) J यमाणो विअ P मोणो चिय, P om. परि, P लेखं. 11) J कयंमाण त्ति । ता किं. 12) J जं ति ।, Jom. चेव. 13) J संजायइ त्ति । P जायइ ।, P क्खलणेण, P क्खल०. 14) P ०णीयं, J सासवि०. 15) J क्खलणं P जलणं, P वियइ, P om. वि, P च्चेव or व्वेव. 16) P ता वण्णस्स, P णो for ण, J इमीय. 17) J अहवा for अह, J कहवि मम. 18) P देवीउ, P खलणं पि for कलहो वि, J विज्जइ त्ति P संभावीयइ. 19) P om. चेय, Jom. देवी, P om. त्ति, Jom. तंपि णत्थि, P नत्थि ससं. 20) P दूरओ, P जेणम्ह, P राइणा. 21) P अणुरुंभिय, P एयं for इमं, P देवीवास. 22) P तओ ण for ण उण, P पुच्छिया य, P चेडिया for विलासिणी.