SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ २३६ (१७४) 1 णायं तु जहा कम्मं बहुयसुहं सोसियं तु दिक्खाए । पंच-णमोक्कार-फलं जं देवत्तं मए पत्तं ।। 3 (१७४) इमं च पेच्छिऊण सहसा वलिय-चलंत-कंत-कामिणी गुरु-णियंब-बिंब-मंथर-विलास-कणय-कमलाली-खलंत-मणि-णेउर5 रणरणारावं रसणारसंत-किंकिणी-जाल-माला-रणंत-जयजयासह-पहरिस संवलिउच्छलंत-सपडिसद्द-पसरंत-पूरिय-खुब्भमाण-सुरयणं समुट्ठिओ 7 सयणाओ, अभिगओ सत्तट्ठ-पयाई जंबुद्दीवाभिमुहो, विरइओ य सिरे कमल मउल-सरिसो अंजली । णिमियं च वामं जाणुयं । मणि-कोट्टिम-तलम्मि भत्ति9 भर-विणमिउत्तिमंगेण भणियं च णेण । सुर-गंधव्व-सिद्ध-विज्जाहर-किंणर-गीय-वयणयं । 11 दणुवइ-वर-णरिंद-तियसिंद-पहत्तण-लंभ-गरुययं । भीसण-जणण-मरण-संसार-महोयहि-जाणवत्तयं । 13 जयइ जिणिंदयाण वर-सासणयं सिव-सोक्ख-मूलयं ।। तित्थ-पवत्तण-गरुयएँ णिम्मल-पसरंत-णह-मऊहयए । 15 सयल-सुरासुर-णमियएँ पणमामि जिणाण य चलणए ।। एरिसिया सुर-रिद्धिया दिण्णा रयण-समिद्धिया । 17 जेण महं सुह-कम्मयं तं पणमामि सुधम्मयं ।। ति । ___ समुट्ठिओ य पणामं काऊणं, भणियं च णेण भो भो मए, किं करियव्वं संपयं' 19 ति । पडिहारेण विण्णत्तं 'देव, कीला-वावीए मज्जिऊण देवहरए पोत्थय वायणं' ति । तेण भणियं । ‘पयट्ट, कीला-वाविं वच्चामो' त्ति भणमाणो 21 चलिओ सरहसं । पडिहारो ओसारिज्जमाण-सुर-लोओ संपत्तो मज्जण-वाविं । (१७५) सा पुण केरिसा । अवि य । _1) P बहुमसुयं ज्झोसियं. 2) J •क्कारहलं. 3) P om. कंत. 5) P रणरणारसणरसंत, P सद्दा, Jom. पहरिस. 6) Jलंतपडिसद्दयसरपूरिय. 7) P रयणाओ for सयणाओ, P adds य before सत्तट्ठ, J विरइय सिरे, P कमलउल. 8) J सरिस अंजलिं, P निम्मियं, J वामजाj, J कोट्टिमयलंमि. 9) J विणेमिउ० P वियणमिउ०. 10) P विज्जाधर. 12) P om. भीसण, P जमण, P adds विणास before संसार. 14) P गरुए, P मयूहए. 15) P नमियपए, P om. य. 16) J एरिसा. 18) P om. य, P om. भणियं च णेण. 19) J देवहरय (यं?) P देवहरयं. 20) J वायणं च त्ति, J कीलावावी, Jom. त्ति. 21) P पडिहारो सारि०. 22) P जा for सा.
SR No.022707
Book TitleKuvalaymala Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy