________________
२१२
(१६१) 1 य चिंतियं 'अहो, किं किं पि सहास-हसिरं इमं तरुणि-जुवलयं, वच्चंता दे
णिसामेमि इमाणं वीसत्थं मंतियं' ति । तओ एक्काए भणियं 'पियसहि, कीस 3 तुम दीससि ससेउक्कंप-हास-वस-वेविर-पओहरा' । तीए भणियं ‘अम्ह
पियसहीए अउव्वं वुत्तंतं वुत्तं' । तीए भणियं ‘सहि केरिसं' ति । 5 (१६१) तीए भणियं । “आगओ सो पियसहि, एसो वल्लहो । तेण य
समं सही-सत्थो सव्वो पाणं पाऊण समाढत्तो । तओ एवं पयत्ते णिजंतणे 7 पेम्माबंधे अवरोप्परं पयत्ताए केलीए कहं कहं पि महु-मत्तेण कयं णेण वल्लहेण
गोत्तक्खलणं पियसहीए । तं च सोऊण केरिसा जाया पियसही । अवि य । 9 तिवलि-तरंग-णिडाला वग्गिर-विलसंत-कसिण-भुमय-लया । ___ चलिया रणंत-रसणा फुरुप्फुरेताहरा सुयणू ।। 11 तओ झत्ति विद्दाणो सही-सत्थो । आउलीहूओ से वल्लहो अणुणेउं पयत्तो ।
किं च भणियं णेण। 13 ‘मा कुप्पसु ससि-वयणे साह महं केण किं पि भणिया सि ।
अवियारिय-दोस-गुणाएँ तुज्झ किं जुज्जए कोवो ।।' 15 तं च सोऊण अमरिस-वस-विलसमाण-भुमया-लयाए भणियं पियसहीए ।
‘अवियाणिय-दोस-गुणा अलज होजा तुमे भणंतम्मि । 17 जइ तुह वयण-विलक्खो ण होज एसो सही-सत्थो ।।'
तओ अम्हे वि तत्थ भणिउं पयत्ताओ । 'पियसहि, ण किंचि णिसुयं इमस्स 19 अम्हेहिं एत्थ दुव्वयणं' । तीए भणियं । हूं, मा पलवह, णायं तुम्हे वि इमस्स ___पक्खम्मि' । भणिऊण ठइय-वयण-कमला रोविउं पयत्ता । तओ दइएण से 21 पलत्तं । _ 'सुंदरि कयावराहो सच्चं सच्चं ति एस पडिवण्णो ।
1) J चिंतयं, P पि सहासिरं, P लयं किं वच्चइ ता, Jom. दे. 2) J मंतेय त्ति. 3) P दीससि उक्पहासवसाखोयवेविर, J तीय for तीए. 4) J अउवं, J वत्तं for वुत्तं. 5) J आगओ पियसहि सो अ वल्लहो, P पियसहीए सो. 6) P om. सव्वो, J om. पाणं, J णिजंत्तणे. 7) P पयत्ता केली कहं, P महुमित्तेण, J कयण्णेण P कयन्तेण. 9) P तरंडनिडाला. 10) P रणं व रसणा, JP फुरुफुरें, J सुअण्णू P सतणू. 11) P अणुणिउं. 13) P कुप्पसि, J महं किंपि केण किंपि. 14) P क्थं तुहं for तुज्झ किं. 16) P अवियारिय, P अज्जालज्ज, J तुम for तुमे. 19) P एत्थ पुव्ववयणं, P हुं, P तु अम्हे for तुम्हे. 20) P ठिइय for ठइय, P रोइ5, P दइए से.