________________
(१६०)
२११ 1 भामिऊण वामणए, वेलविऊण विऊसए, छंदिऊण वडहे, सव्वहा णिग्गओ
राया वास-घराओ, समोइण्णो दद्दर-सोमाण-पंतीए त्ति । 3 (१६०) इमम्मि य एरिसे समए केरिसावत्थो पुण वियड्ड-कामिणियणो
भगवं साहुयणो य । अवि य । 5 एक्को रणंत-रसणो पिययम-विवरीय-सुरय-भर-सिग्गो ।
वेरग्ग-मग्ग-लग्गो अण्णो कामं पि दूसेइ ।। 7 एक्को महुर-पलाविर-मम्मण-भणिएहिँ हरइ कामियणं ।
अण्णो फुड-वियडक्खर-रइयं धम्म परिकहेइ ।। 9 एक्को पिययम-मुह-कमल-चसय-दिण्णं महुं पियइ तुह्रो ।
अण्णो तं चिय जिंदइ अणेय-दोसुब्भडं पाणं ।। 11 एक्को णह-मुह-पहरासिय-दंतुल्लिहण-वावडो रमइ ।
अण्णो धम्मज्झाणे कामस्स दुहाइँ चिंतेइ ।। 13 एक्को संदट्ठाहर-वियणा-सिक्कार-मउलियच्छीओ ।
धम्मज्झाणोवगओ अवरो अणिमिसिय-णयणो य ।। 15 एक्को पिययम-संगम-सुहेल्लि-सुह-णिब्भरो सुहं गाइ ।
अण्णो दुह-सय-पउरं भीमं णरयं विचिंतेइ ।। 17 एक्को दइयं चुंबइ बाहोभय-पास-गहिय-वच्छयलं ।
अण्णो कलिमल-णिलयं असुइ देहं विचिंतेइ ।। 19 इय जं जं कामियणो कुणइ पओसम्मि णवर मोहंधो ।
तं तं मुणिवर-लोओ जिंदइ जिण-वयण-दिढिल्लो ।। 21 तओ एयम्मि एरिसे समए णिक्खंतो राया णियय-भवणाओ । ओइण्णो राय____ मग्गं, गंतुं पयत्तो । वच्चंतेण य राइणा दि8 एक्कं तरुण-जुवइ-जुयलयं । दळूण
___1) J हामिऊण for भामिऊण. 2) P वासहराओ इमोइन्नो, P सोमणपत्तीए वि ।. 3) Jom. य, P उण for पुण, P कामिणीयणो भयवं साहुणो. 5) J पिययण, J करसिग्गो P भरसित्तो. 6) P om. मग्ग. 7) P पलावीमम्मण, J हणिएहि for भणिएहिँ. 11) P सिदंतुल्लि. 12) J धम्मत्थाणे. 13) P संदुट्ठाहरविणोयसिक्कार. 14) P अणिमेसणो जाओ. 15) J सुहल्लि, JP गायइ. 16) P संसारपहं for भीमं णरयं, J विइंतेइ. 17) P वास for पास. 18) P कलमल, J असुइदेहं विइंतेइ. 19) P कामिजणो, J मोहद्धो. 20) P लोतो निंदेइ. 21) P ओयन्नो. 22) P om. य, J जुअइजुवलयं.