SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ (१४९) १९१ 1 । कयं च वद्धावणयं ‘पच्छण्ण-गब्भा देवी पसूय' त्ति । दुवालसमे दियहे ___णामं पि से विरइयं गुण-णिप्फण्णं वग्घदत्तो त्ति । सो वि तेण बालएण समयं 3 सबरसीहो पाडलिउत्तं पत्तो । तत्थ य सरिस-रायउत्तेहिं समं कीलंतस्स मोह पउरस्स से कयं णामं तेहिं मोहदत्तो त्ति । एवं च मोहदत्त-कयाभिहाणो 5 संवड्डिउं पयत्तो। (१४९) इमा य से माया तम्मि वणे आगया णिज्झराओ जाव ण पेच्छइ 7 तं बालय-जुवलयं । अपेच्छमाणी य मुच्छिया णिवडिया धरणिवढे । पुणो समासत्था य विलविउं पयत्ता । 9 ‘हा पुत्त कत्थ सि तुमं हा बाले हा महं अउण्णाए । कत्थ गओ कत्थ गया साहह दे ता समुल्लावं ।। 11 एत्थं चिय तं पत्तो कह सि मए दुक्ख-सोय-तवियाए । एत्थं चिय मं मुंचसि अव्वो तं कह सि णिक्करुणो ।। 13 पेच्छह मह देव्वेणं दंसेऊणं महाणिहिं पच्छा । उप्पाडियाइँ सहसा दोण्णि वि अच्छीणि दुहियाए ।। 15 पेच्छह दइय-विमुक्का वणं पि पत्ता तहिं पि दुक्खत्ता । पुत्तेणं पि विउत्ता आढत्ता कह कयंतेण ।।' 17 एवं च विलवमाणीए दिलु तं वग्घीय पयं । अह वग्घीय गहियं ति तं जाणिऊण, ‘जा ताणं गई सा ममं पि' तं चेय वग्घी-पयं अणुसरंती ताव कहिं पि समागया 19 जाव दिटुं एक्कम्मि पएसे कं पि गोटुं । तत्थ समस्सइया एक्कीए घरं आहीरीए । ___ तीए वि धूय त्ति पडिवज्जिऊण पडियरिया । तत्तो वि कह पि गामाणुगामं 21 वच्चंती पत्ता तं चेव पाडलिउत्तं णगरं । तत्थ कम्म-धम्म-संजोएणं तहाविह___ भवियव्वयाए तम्मि चेय दूयहरे संपत्ता, जत्थच्छए सा तीए दुहिया । तीए साहु ___1) P om. च. 3) P सबरसीलो पाडलिपुत्तं, P om. य, P रायउत्तिहिं. 4) J om. तेहिं, J adds एवं च मोहदत्तो त्ति ।। before एवं च. 7) J बाल for बालय, J om. मुच्छिया, P पुच्छिया, Jom. य. 10) P साहसु दे, J दे ता अ संल्लावं. 11) P संपत्तो for तं पत्तो, J inter. सोय and दुक्ख. 13) P पेच्छ मह, P महानिही. 14) P मि for वि. 15) P वणमि पत्ता. 16) P पत्तेण for पुत्तेणं. 17) P वग्घीगहियं, P यंति for तं. 18) P चे for चेय, J कहियं पि. 19) P किं पि for कं पि, P एक्कीय घरं. 20) P om. वि, P कहिं पि. 21) Jom. तं चेव, P पाडलिपुत्तं, J णअरं, P adds य after तत्थ, P तहावियव्वयाए. 22) J भवियव्वताए य तम्मि, P adds गया before चेय, J दूअघरे, P om. संपत्ता, J तीय for तीए in both the places, P om. साहु.
SR No.022707
Book TitleKuvalaymala Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy