________________
१९०
(१४८)
1 चिंतियमिमीए । 'दे इमम्मि आसण्ण-गिरि - णिज्झरे अत्ताणयं रुहिर - जरुपूय-वसा-विलित्तं पक्खालिऊण वच्चामि । चिंतयंती तम्मि चेय पएसे तं 3 वासद्धंत-णिबद्धं बाल- जुवलयं णिक्खिविऊण उवगया णिज्झरणं ।
1
(१४८) एत्थंतरम्मि वग्घी णव-पसूया वणम्मि भममाणी छाउव्वाया पत्ता 5 मासत्थं डिंभ-रूवाणं राई - भमण - विउला पसूय- - रुहिरोह-गंध-गय-चित्ता । वासोभयंत-बद्धं गहियं तं बाल- जुवलयं तीए । सा य घेत्तूण तं ललमाणोभय7 पोट्टलं जहागयं पडिगया । वच्चंतीय य तीए वणंतराले उज्जयणि- पाडलिउत्ताणं अंतराले महामग्गो, तं च लंघयंतीए कहं पि सिढिल - गंठि-बंध - बद्धो 9 उक्खुडिओ सो दारिया - पोट्टलो । णिवडिया मग्गम्मि सा दारिया । ण य तीए वग्घियाए सुय-सिणेह-णिब्भर - हिययाए जाणिया गलिय त्ति । अइगया सा । 11 तेण य मग्गेण समागओ राइणो जयवम्मस्स संतिओ दूओ । तेण सा दिट्ठा
मग्गवडिया, गहिया य सा दारिया । घेत्तूण य णियय - भारियाए समप्पिया । 13 तीए वि जाय-सुय-सिणेह-भर- णिब्भरं परिवालिउं पयत्ता । कमेण य पत्ता सा पाडलिउत्तं । कयं च णामं से वणदत्त त्ति । संवड्ढिरं पयत्ता । इओ य सा 15 वग्घी थोवंतरं संपत्ता णियय-गुहा, पारद्धि - णिग्गएणं दिट्ठा राइणो जयवम्मस्स संतिएण रायउत्त-सबरसीहेण । तेणावि दंसणाणंतरं वग्घो त्ति काऊण गुरु17 सेल्ल-पहर - विहुरा णिहया, धरणिवट्ठे दिट्ठे च तं पोट्टलयं । सिढिलियं रायउत्तेण, दिट्ठो य तत्थ ।
19 कोमल - मुणाल- देहो रत्तुप्पल - सरिस - हत्थ - कम-जुयलो । इंदीवर-वर-णयणो अह बालो तेण सो दिट्ठो ।
21 तं च दद्रूण हरिस-णिब्भर - माणसेण गहिओ । घेत्तूण य उवगओ घरं । भणियं च तेण । ‘पिए, एसो मए पाविओ तुह पुत्तो' त्ति समप्पिओ, तीए गहिओ
1) J चिंतियं इमीए, P जर for जरु. 2) P चेव, J वासद्धं बाल. 3) P बालय जुवलयंमि णि, P ओउवगया. 4) P छाउद्धाया. 5) P राईभममाणं विलोया पसूय, P रुहिरोगंध. 6) P बंध for बद्धं. 7 ) P पडिहया ।, P तीए वणंतवणंतराले उज्जयणीपाडलिपुत्ताणं. 8) P repeats महा, J च संघयंतीए, P चि for पि. 9) J णिवडिओ, P तीय वग्घीसुय. 10) J हियाए, Pom. य. 11 ) P जयधम्मस्स. 12 ) P om. य in both the places. 13) J तीय for तीए, Pom. भरणिब्भरं परिवालिउ etc. to पारद्धिणिग्गएणं. 15) P णिद्दिट्ठा for दिट्ठा. 16) P सबलसीलेण 1. 17 ) P दिनिय for दिट्ठ च, J सिढिलयं. 19) P बाहो for मुणालदेहो, J सयलचलण for सरिसहत्थ, P कय for कम. 21 ) P हसिह for हरिस. 22 ) P स for एसो, P समयंप्पिओ.