SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १८४ (१४४) 1 । 'सुहय, एयं विचिंतेमि । रायउत्त, सीलं सलाहणिज्जं तं पुण सीलाओ होज्ज दुगुणं व । 3 सीलेण होइ धम्मो तस्स फलं तं चिय पुणो वि ।। सीलेण विणा किं जीविएण तुमए विणा वि जीएण । 5 इय चिंततीऍ तुमं वर-जस डोलायए हिययं ।।' इमं च सोऊण भणियं रायउत्तेण । 'सुंदरि, जइ एवं तुमं सीलवई सील-भंग7 विमणा य, ता अच्छ तुमं जहासुहं, वच्चामि' त्ति भणामाणो घेत्तुं खग्गं समुट्ठिओ, गहिओ य ससंभमं उवरिम-पट्टेसुयद्धंते कुलबालियाए । भणियं च 9 तीए । 'हरिऊण मज्झ हिययं वच्चसि रे चोर तं मुहा कत्तो । 11 कंठे मुणाल-कढिणं बाहु-लया-पासयं देमि ।।' (१४४) एवं भणिओ उवविट्ठो आसणे रायउत्तो । भणियं च 13 कुलबालियाए । 'रायउत्त, जं एत्थ परमत्थं तं ता णिसामेसु, पुणो जहा-जुत्त करिहिसि । अत्थि इमीए चेय कोसला-पुरीए णंदो नाम महासेठ्ठी । रयणरेहा 15 णाम तस्स भज्जा । तीए उयरे अहं समुप्पण्णा । णामं च मे कयं सुवण्णदेवी । वल्लहा य जणणि-जणयाणं । तओ तेहिं दिण्णा विण्हुयत्त-पुत्तस्स हरिदत्तस्स । 17 सो य मं परिणेउं दिसादेस-वणिज्जेणं जाणवत्तमारुहिउं लंकाउरिं गओ । तस्स ___ अज्ज दुवालसमो वरिसो सातिरेगो, गयस्स ण य से पउत्ती वि सुणीयइ त्ति । 19 इमं च कुवियप्प-सय-भंगुरं विसय-मच्छ-कच्छवुक्कडं इंदिय-महामयर समाउलं काम-महावत्त-दुत्तारं जोव्वण-महासागरं तरंतीए अवहरियं विण्णाणं, 21 गलिओ गुरुयण-विणओ, परिमुसियं विवेग-रयणं, पम्हुटुं गुरु-वयणं, __ वीसरिओ धम्मोवएसो, अवहत्थियं कुलाभिमाणं, उक्खुडिया लज्जा, अवगयं 1) J विइंतेमि. 2) P दुगुणं वा. 5) J चितेंतीय, P दोलायए. 8) P गहिउं, P ससंभम उवरिपट्टसुय०. 10) P महं for मुहा. 11) J बाहुलय, P देसि for देमि. 12) J adds च after एवं, J भणिओवविठ्ठा. 14) J करिहसि P करीहिसि, P चेव. 15) P ओवार (उवरे?) for उयरे, P om. अहं, J सुवण्णदेवा. 16) P adds नामं च before जणणि, P जणिणि, J हरिअत्तस्स. 17) P om. य, P जाणवत्तं समारुहिउं लंकाउरी. 18) P दुवारसमो, Jom. त्ति. 19) P कच्छभुक्कडं. 21) J गुरूण for गुरुयण, P पम्हटुं. 22) P कुलाहिमाणं.
SR No.022707
Book TitleKuvalaymala Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy