________________
(१४३)
१८३ 1 वित्थिण्ण-चिहर-धम्मेल्ल-विरल्लणावडंत-पयड-तारा-सिय-मल्लिया
कुसुमोवयार-सिरि-सोहिए गयणंगणे बहले तमंधयारे चिंतियं रायउत्तेणं । 3 राई बहलं च तमं विसमा पंथा य जाव चिंतेमि । __ताव वरं चिंतिज्जउ दुक्खेण विणा सुहं णत्थि ।। 5 त्ति चिंतयंतो समुट्ठिओ । कयं णेण सुणियत्थं णियंसणं । णिबद्धा णेणं कुवलय
दल-सामला छुरिया । गहियं च दाहिण-हत्थेण वइरि-वीर-सुंदरी-माण7 णिसुभणं खग्ग-रयणं । पूरियं पउढे वसुणंदयं । सव्वहा कओ आहिसारण
जोग्गो वेसग्गहो । संपत्तो धवलहरं । दिण्णं विजुक्खित्तं करणं । वलग्गो मत्त9 वारणए । समारूढो पासाए । दिट्ठा य णेण सयल-परियण-रहिया णिम्मल
पज्जलंत-लट्ठि-पईवुज्जोइयासेस-गब्भहरयावराहत्ता किं किं पि दीण-विमणा 11 चिंतयंती सा कुल-बालिय त्ति । तं च दद्दूण सणियं रायउत्तेण णिक्खित्तं
वसुणंदयं वसुमईए, तस्सुवरि खग्ग-रयणं । तओ णिहुय-पय-संचारं उवगंतूण 13 पसारिओभय-दीह-भुया-डंडेण ठइयाइं से लोयणाइं रायउत्तेण । तओ फरिस
वस-समूससिय-रोमंच-कंचुयं समुव्वहंतीए चिंतियं तीए कुलबालियाए जहा 15 मम पुलइयं अंगं, पउम-दल-कोमल-दढिणाइं च करयलाइं, सहियणो ण
संणिहिओ, तेण जाणिमो सो चेय इमो मह हियय-चोरो त्ति चिंतिऊण संलत्तं 17 तीए ।
'तुह फंसूसव-रस-वस-रोमंचुच्चइय-सेय-राएहिं । 19 अंगेहिं चिय सिटुं मण-मोहण मुंच एत्ताहे ।।' ___ इय भणिए य हसमाणेण सिढिलियं णयण-जुवलयं राय-तणएण । अब्भुट्ठिया 21 य सा ससंभमं कुलबालिय त्ति । उवविठ्ठो राय-तणओ । भणियं च णेण । ___ ‘सामिणि, मह जीएण साविया, तं साह फुडं किं विचिंतेसि' । तीए भणियं
1) P विच्छिन्न for वित्थिण्ण. 2) J सिहि for सिरि. 3) J चिंतेमो. 5) P समुवट्ठिओ, J कयण्णेण णियत्थं, Pणेण सुणियत्थ. 6) J सामलफलाच्छुरिया, Jom. च, P माणं for माण. 7) J अहिसारिआण. 8) P वेसग्गहणे, P किरणं for करणं. 10) P पजलंत, P ०पराहुत्ता, Pom. पि, J दीणविमणं. 11) Jom. सा. 12) P निहय for णिहुय. 13) P om. दीह, J om. भुया, P दंडेण, P हरिस for फरिस. 14) J मूसलिअ for समूससिय, P कंचुइयं, P समुव्वहती विय चिं०, Jom. चिंतियं तीए. 15) J कोमलकढिणाई P कमलदढिणाई, J सहियणोऽण्णिहिओ. 16) Jom. सो, P संलत्तीए for संलत्तं. 18) P om. वस, P सेयराहेहिं. Here, after एत्ताहे. 20) P repeats इय भणिए पहसमणेण सिढिलयं नयणजुवलयं रायतणएयण । अब्भुट्ठिया य सा ससंभमं कुलराहेहिं अंगेहिं सिटुं मणमोहण मुंच एत्ताहे ।, P हसमणेण. 22) P सामलि for सामिणि, J किं विइंतेसि.