SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १६० (१२६) 1 दोगच्च-पंक-संका-कलंक-मल-कलुस-दूमियप्पाणं । कत्तो ताणं ताणं मोत्तुं आणं जिणिंदाणं ।। 3 सव्व-जण-णिंदियाणं बंधु-जणोहसण-दुक्ख-तवियाणं । कत्तो ताणं ताणं मोत्तुं आणं जिणिंदाणं ।। 5 जे जम्म-जरा-मरणोह-दुक्ख-राय-भीसणे जए जीवा । कत्तो ताणं ताणं मोत्तुं आणं जिणिंदाणं ।। 7 जे डहणंकण-ताडण-वाहण-गुरु-दुक्ख-सायरोगाढा । कत्तो ताणं ताणं मोत्तुं आणं जिणिंदाणं ।। 9 संसारम्मि असारे दुह-सय-संबाह-बाहिया जे य । मोत्तुं ताणं ताणं कत्तो वयणं जिणिंदाणं ।। 11 तओ एवं सव्व-जण-जीव-संघायस्स सव्व-दुक्ख-दुक्खियस्स तेलोक्केकल्ल पायवाणं पिव जिणाणं आणं पमोत्तूण ण अण्णं सरणं तेलोक्के वि अत्थि त्ति । 13 इमं च वयणं आराहिऊण पुणो जत्थ ण जरा ण मच्चू ण वाहिणो णेय सव्व-दुक्खाई । 15 सासय-सिव-सुह-सोक्खं अइरा मोक्खं पि पाविहिसि ।।' एवं च भणियं णिसामिऊण भणियं कयंजलिउडेणं मायाइच्चेणं । ‘भगवं जइ 17 एवं, ता देसु मे जिणिंद-वयणं, जइ अरिहो मि' । भगवया वि धम्मणंदणेण ___ पलोइऊण णाणाइसएणं उवसंत-कसाओ त्ति पव्वाविओ जहा-विहाणेणं 19 गंगाइच्चो त्ति ।। . । (१२६) भणियं च पुणो वि गुरुणा धम्मणंदणेणं । 21 लोहो करेइ भेयं लोहो पिय-मित्त-णासणो भणिओ । लोहो कज्ज-विणासो लोहो सव्वं विणासेइ ।। 3) J बंधुजणसयणदुक्ख. 5) P मरणाण नाह दुक्ख, JP भीसणो, P om. जए. 7) P दहणंकण. 8) J वयणं for आणं. 9) J बोहिया. 11) P तिलोक्केक्कपाय०. 12) P वि य नत्थि त्ति ।. 13) P om. वयणं. 15) P सासयं. 16) P adds इच्चेणं after जइ. 17) P त्ति for मि. 18) P adds जहाविओ after पव्वाविओ.
SR No.022707
Book TitleKuvalaymala Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy