________________
(१२५)
१५९ 1 ‘एत्थ सुज्झति किर सुवण्णं पि । वइसाणर-मुह-गतउं । कउं प्रावु मित्तस्स
वंचण । कावालिय-व्रत-धरणे । एउ एउ सुज्झेज णहि ।।' 3 तओ सयल-द्रंग-सामिणा भणियइ जेट्ठ-महामयहरेण ।।
'धवल-वाहण-धवल-देहस्स सिरे भ्रमिति जा विमल-जल । धवलुजल सा 5 भडारी । यति गंग प्रावेसि तुहं । मित्र-द्रोज्झु तो णाम सुज्झति ।।'
एवं भणिए सव्वेहिं चेय भणियं । 'अहो, सुंदर सुंदरं संलत्तं । ता मुंच जलण7 पवेस-णिच्छयं । वच्चसु गंगं । तत्थ पहायंतो अणसणेणं मरिहिसि, तया
सुज्झिहिसि तुहं पावं' ति । विसज्जिओ गाम-महयरेहिं । सिणेह-रुयमाणेण य 9 थाणुणा अणुणिज्जमाणो वि पत्थिओ सो । अणुदियह-पयाणेण य इहागओ,
उवविठ्ठो'' त्ति । एवं च साहियं णिसामिऊण णिवडिओ चलण-जुयलए 11 भगवओ धम्मणंदणस्स । भणियं च णेणं मायाइच्चेणं ।
'माया-मोहिय-हियएण णाह सव्वं मए इमं रइअं । 13 मोत्तूण तुम अण्णो को वा एयं वियाणेज्ज ।। ता सव्वहा
माया-मय-रिउ-सूयण-मूरण-गुरु-तिक्ख-कोव-कुंतस्स । 15 सव्व-जिय-भाव-जाणय सरणमिणं ते पवण्णो मि ।।
ता दे कुणसु पसायं इमस्स पावस्स देसु पच्छित्तं ।। 17 अण्णह ण धारिमो च्चिय अप्पाणं पाव-कम्मं वा ।।'
(१२५) इमं च णिसामिऊण गुरुणा धम्मणंदणेण भणियं । 19 'जे पिययम-गुरु-विरह-जलण-पज्जलिय-ताव-तवियंगा ।
कत्तो ताणं ताणं मोत्तुं आणं जिणिंदाणं ।। 21 जे दूसह-गुरु-दारिद्द-विद्या दलिय-सेस-धण-विहवा ।
कत्तो ताणं ताणं मोत्तुं आणं जिणिंदाणं ।।
1) P सुज्झइ, J सुवण्णं व वइसा०, P सुवन्नं, P नरमुहगयउं । रेयुं प्रावु. 2) J पाउ for प्रावु, J कामालियव्रतधरणे एतु पाउ दुज्झे प्पणाहिय, P व्रयधरणे, P सुज्झेज णाहिं. 3) P भणियं for भणिअइ, P om. जेट्ठमहामयहरेण (रेणी?). 4) P देवस्स for देहस्स, P भ्रमती धवलजलधव०, J विमलजलधवलुज्जल सा. 5) P यदि गंगा, P तुं हु मित्रुद्रोज्झ तो नाम सुज्जइ । एवं च भणिए. 6) P om. one सुंदर. 7) J पवेसं णि०, P निच्छयं, P हो पत्तो for ण्हायंतो, P तदा सुज्झिहित्ति तुह. 8) J om. ति. 9) P अणुमणिज्जमाणो, P एसो for सो. 10) P य before त्ति, J एयं च, P चलणकमलए. 12) J inter. इमं and मए. 13) J om. ता सव्वहा. 14) P मूयण for मूरण. 15) P पवनोहं. 17) P कम्मं तु ।. 18) P inter. भणियं and गुरुणा धम्मनदणेण. 19) P repeats गुरु.