________________
(११०)
१४१ 1 ता सयल-पाव-कलिमल-किलेस-परिवजिओ जिओ सुद्धो ।
जत्थ ण दुक्खं ण सुहं ण वाहिणो जाइ तं सिद्धिं ।।' 3 इमं च सोऊण भणियं माणभडेणं । ‘भगवं, कुणसु मे पसायं इमेहिं सम्मत्त____णाण-तव-संजमेहिं जइ जोग्गो' त्ति । गुरुणा वि णाणाइसएणं उवसंत-कसाओ 5 जाणिऊण पव्वाविओ जिण-वयण-भणिय-विहीए माणभडो त्ति ।। .॥
(११०) भणियं च पुणो वि गुरुणा धम्मणंदणेण । 7 ‘माया उव्वेययरी सज्जण-सत्थम्मि प्रिंदिया माया ।
माया पावुप्पत्ती वंक-विवंका भुयंगि व्व ।। 9 माया-परिणाम-परिणओ पुरिसो अंधो इव बहिरो विव पंगू इव पसुत्तो विय ___ अयाणओ विय बालो विय उम्मत्तो विय भूय-गहिओ इव सव्वहा माइल्लो । 11 किं च ।
सजण-सरल-समागम-वंचण-परिणाम-तग्गय-मणाए । 13 मायाए तेण मुणिणो णरणाह ण अप्पयं देति ।।
माया-रक्खसि-गहिओ जस-धण-मित्ताण णासण कुणइ । 15 जीयं पि तुलग्गं मिव णरवर एसो जहा पुरिसो ।।' ___ भणियं च णरवइणा ‘भगवं, ण-याणिमो को वि एस पुरिसो, 17 किं वा इमेण कयं' ति । भणियं च धम्मणंदणेण गुरुणा ।
“जो एस तुज्झ वामे पच्छा-भायम्मि संठिओ मज्झ । 19 संकुइय-मडह-देहो मंदो कसण-च्छवी पावो ।।
जल-बुब्बुय-सम-णयणो दिट्ठो जो कायरो तए होइ । 21 णिज्झाइ य पेच्छंतं बगो व्व जो कुंचिय-ग्गीओ ।।
कम-सज्जो मज्जारो माया इव एस दीसए जो उ ।
1) J सयलकलिकिलेस, J जीउ. 2) J तत्थ for जत्थ, P सुक्खं for दुक्खं. 3) P भणियं for भगवं, Jom. मे. 4) P नाणसतव, J जोगो, P इ for वि, J णाणाईसएणं. 5) J पवाविओ, P माणभडो त्ति । प्रवजितो माणभट । भणियं. 6) P om. च, P om. गुरुणा. 7) J ऊव्वेवयरी. 8) J पावुप्पत्ति. 9) J अंधो इवा बहिरो विवा पंगू इवा, P बहिरो इव पसू विय पसुत्तो, P इव for विय thrice. 10) P उम्मत्तओ, P भूयगहिल्लो, P माइल्लओ । किंचि. 15) P जीयं च तुलग्गंमी नरवर. 16) J भयवं. 17) P इमे for इमेण. 18) JP वामो. 19) P कसिणच्छवी. 20) P जिट्ठो for दिट्ठो. 21) P पेच्छंतो, P कुंचियग्गीवो.